योगस्थः कुरु कर्माणि... सम्बद्धाः लेखाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for योगस्थः कुरु कर्माणि...
     साक्षात् अधः गच्छतु  योगस्थः कुरु कर्माणि ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः योगपरिभाषात्वेन समत्वस्य उपदेशं ददाति । पूर्वस्मिन् श्लोके कर्म...
  • Thumbnail for कर्मण्येवाधिकारस्ते...
    अधिकारः नास्ति । त्वं कर्मणः फलस्य अपेक्षां मा कुरु । फलपेक्षया कर्म कुर्वन् तत्फले आत्मानं हेतुं मा कुरु । कर्मणः अनाचरणेऽपि तव अभिलाषः मा भवतु । 'कर्मण्येवाधिकारस्ते'...
  • Thumbnail for दूरेण ह्यवरं कर्म...
    योगविषयकबुद्धौ उत तस्याः परिपाकात् उत्पन्नायाः साङ्ख्यबुद्धेः अभयं प्राप्तुं प्रयत्नं कुरु । अर्थात् साङ्ख्यबुद्धेः (परमार्थज्ञानस्य) शरणं गच्छ । यतः फलतृष्णया प्रेरिताः...
  • Thumbnail for वेदाविनाशिनं नित्यं...
    अविक्रियत्वात् आत्मनः। विक्रियावान् हि कर्ता आत्मनः कर्मभूतमन्यं प्रयोजयति कुरु इति। तदेतत् अविशेषेण विदुषः सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति...
  • Thumbnail for बुद्धियुक्तो जहातीह...
    कर्मबन्धनात् मुक्तः भवति । अतः समबुद्धिरूपिणः योगस्य प्राप्त्यै प्रयत्नं कुरु । यतो हि योगः एव कर्मसु कुशलता अस्ति । अर्थात् स्वधर्मरूपकर्मणि युक्तस्य...
  • Thumbnail for सुखदुःखे समे कृत्वा...
    निवारणं करोति । सः कथयति यद्, जयपराजयौ, लाभहानी, सुखदुःखे च समानं मत्वा युद्धं कुरु । एतद्युद्धं यदि करिष्यसि, तर्हि पापं न भविष्यति इति । सुखदुःखे समे कृत्वा...
  • Thumbnail for यावानर्थ उदपाने...
    भगवान् वदिष्यति यद्, सर्वाणि कर्माणि ज्ञाने समाप्तानि भवन्ति इत्यादि । सुतरां सिद्ध्यति यद्, कूपादिलघुजलाशयवत् कर्माणि अल्पफलदानि भवन्ति, तथापि ज्ञाननिष्ठायाः...
  • Thumbnail for अव्यक्तोऽयमचिन्त्योऽयम्...
    चिन्तनविषयः, तस्मिन् न कोऽपि विकारः उत्पद्यते च । एवं देहिनं ज्ञात्वा शोकं मा कुरु इति । कः अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि...
  • Thumbnail for तमुवाच हृषीकेशः...
    यदा अर्जुनः "युद्धं न करिष्ये" इति अवदत्, तदा श्रीकृष्णेन "यथेच्छसि तथा कुरु" इति वक्तव्यम् आसीत् । परन्तु भगवान् जानाति स्म यत्, शोकग्रस्तः मनुष्यः व्याकुलतायाः...
  • Thumbnail for त्रैगुण्यविषया वेदा...
    सुखदुःखादिरहितो भव । सर्वदा सत्त्वगुणम् अवलम्बस्व । योगक्षेमापेक्षां मा कुरु । आत्मध्यानपरायणो भव । त्रैगुण्यविषया वेदाः – अत्र वेदाः इत्यस्य तात्पर्यम्...
  • Thumbnail for अन्तवन्त इमे देहा...
    उक्तानि सन्ति । यस्मात् अयम् आत्मा नित्यः, शरीरं च विनाशि तस्मात् त्वं युद्धं कुरु । 'अनाशिनः' – यस्मिन् कस्मिँश्चिद् काले, येन केनापि कारणेन, किञ्चिदपि यस्मिन्...
  • Thumbnail for क्लैब्यं मा स्म गमः पार्थ...
    यत्, स्वस्मिन् कापुरुषतायाः भावम् उत्पाद्य स्वमातुः आज्ञायाः उल्लङ्घनं मा कुरु इति । 'क्लैब्यं मा स्म गमः' – अर्जुनः कापुरुषतायाः कारणेन युद्धेऽधर्मः, युद्धनिवृत्तौ...
  • Thumbnail for प्रजहाति यदा कामान्...
    सिद्धावस्थायां च कर्मणा सह सम्बन्धः भवति । सिद्धावस्थायां कर्मयोगिना मर्यादानुसारं कर्माणि भवन्ति, येन अन्येभ्यः आदर्शोपस्थापनं भवेत् । एवं कर्मयोगी कर्म कुर्वन्नपि...
  • Thumbnail for व्यवसायात्मिका बुद्धिः...
    व्यवसायात्मिका बुद्धिः एकफलसाधनविषयतया एका। एकस्मै मोक्षफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते। अतः शास्त्रार्थस्य एकत्वात् सर्वकर्मविषया बुद्धिः एका एव। यथा...
  • Thumbnail for एषा तेऽभिहिता साङ्ख्ये...
    समबुद्धियुक्तो भविष्यसि चेद्, तुभ्यमपि एतानि कर्माणि बन्धनकारकाणि न भविष्यन्ति । कर्मयोगिनः लोकसङ्ग्रहार्थं सर्वाणि कर्माणि कुर्वन्ति । लोकसङ्ग्रहाय कर्मणि कृते...
  • Thumbnail for कुतस्त्वा कश्मलमिदं...
    स्वर्गप्राप्तिः ते लक्ष्यं नास्ति, तर्ह्यपि सत्पुरुषः जगति कीर्तिं प्राप्तुं कर्माणि करोति । परन्तु ते एषा कापुरुषता इह लोकेऽपि कीर्तिदा (यश) नास्ति, अपि तु...
  • Thumbnail for वासांसि जीर्णानि यथा विहाय...
    तात्पर्यम् अस्ति यत्, स्वार्थपूर्त्यै कर्माणि कृते सति जन्ममरणे भवतः । अतः स्वार्थत्यागं कृत्वा अपरस्य हिताय कर्माणि कृते सति जन्ममरणयोः न भवति इति । स्वज्ञानस्य...
  • Thumbnail for स्थितप्रज्ञस्य का भाषा...
    इत्यादिषु भगवत्सम्बन्धिषु कर्मसु रुचिः भवति । सिद्धावस्थायां विशेषतया तानि कर्माणि भवन्ति । एवं ज्ञानयोगिनां, भक्तियोगिनां च साधनावस्थायां, सिद्धावस्थायां...
  • Thumbnail for स्वधर्ममपि चावेक्ष्य...
    'शौर्य-तेजो-धृति-दक्षता-अपलायन-दान-ईश्वरभावाः सर्वाणि क्षत्रियाणां स्वाभाविकानि कर्माणि सन्ति' इति । अग्निष्टोमेत्यादिषु यज्ञेषु जायमानं पशुबलिदानं हिंसा न । तत्तु...
  • Thumbnail for नेहाभिक्रमनाशोऽस्ति...
    सकाम-लौकिक-वैदिककार्याणि सन्ति, तेषां पूर्णतायाः प्राक् मध्ये यदि खण्डनं भवति, तर्हि तानि कर्माणि फलदानि न भवन्ति । प्रत्युत पापस्य हेतवः अपि भवन्ति । साङ्ख्ययोगः श्रीमद्भगवद्गीता...
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

अस्माकं तु विशिष्टा ये...१००३नलचम्पूःअलङ्कारशास्त्रस्य सम्प्रदायाःडयोस्कोरिडीस्महाभारतम्वयनाट् लोकसभा मण्डलम्वाद्ययन्त्राणिसमन्वितसार्वत्रिकसमयःआर्यभटःबांकुडामण्डलम्x9hqnजैनधर्मःआकस्मिक चिकित्सा१६ अगस्तमई २द्विचक्रिकाजे साई दीपकमहाभाष्यम्श्वेतःअव्यक्ताद्व्यक्तयः सर्वाः...महिमभट्टःहिन्दी साहित्यं१६१५बहूनि मे व्यतीतानि...धावनक्रीडाकालिदासःरजनीशःद हिन्दूकथाकेळिःकाव्यमीमांसाअण्टीग्वापाषाणयुगम्सितम्बर १३अल्लाह्३४जनकः०४. ज्ञानकर्मसंन्यासयोगःगद्यकाव्यम्२६कजाखस्थानम्एम् जि रामचन्द्रन्भर्तृहरिः२८ अगस्तअन्तर्जालम्कदलीफलम्२१ जनवरीयवनदेशःब्रह्माआकाशवाणी(AIR)यूरोपखण्डःयवःतैत्तिरीयोपनिषत्एक्वाडोरमैथुनम्१५१४देवीशतकम्भद्रा१८०७करतलम्पूजा हेगड़ेछन्दःप्राणायामःभारविःपर्यावरणशिक्षा🡆 More