यथा प्रकाशयत्येकः... अन्वयः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

किं भवतः/भवत्याः आशयः एवमस्ति : यथा प्रकाशयत्येकः अन्ये
  • यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य...
  • तत् धर्मभूतज्ञानव्याप्त्या उपपन्ना- न्निरस्तम् । गीतं हि भगवता - , "यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ! क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत

🔥 Trending searches on Wiki संस्कृतम्:

वार्त्तापत्रम्ब्रह्मदेशः११२७१०५३जार्ज २पाणिपतस्य प्रथमं युद्धम्६७९न्‍यू जर्सी३५२इन्द्रियाणां हि चरतां...३४१जम्बूवृक्षःआङ्ग्लभाषाजे साई दीपकअहो बत महत्पापं...रामायणम्जून ५७७८लकाराः८१८महाकाव्यम्महाभाष्यम्य एनं वेत्ति हन्तारं...१०१४विकिसूक्तिः५९८रोजा लक्जेम्बर्ग१४४५अन्तर्जालम्सावित्रीबाई फुले१२७०अम्बरीषवृक्षःकोल्लेग्नो१४८९प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्२९६४६८कालिदासस्य उपमाप्रसक्तिः१६६५१५४३४ जूनd21obमहात्मा गान्धीपौराणयवनसंस्कृतिः१७०५देशाः१८९६3.33 प्रातिभाद्वा सर्वम्संस्कृतविकिपीडियाभरतः (नाट्यशास्त्रप्रणेता)७७६४१६१७०१वर्षाऋतुः६५७५२पृथ्वीएषा तेऽभिहिता साङ्ख्ये...१२३१अच्छेद्योऽयमदाह्योऽयम्...११६४अक्षरम्श्रीलङ्काक्९९४चार्ल्स द गॉलबोअ क्वोन्अलेक्ज़ांडर २जुलियस कैसर१७६७रससम्प्रदायःहिन्दूधर्मः🡆 More