यथा प्रकाशयत्येकः...

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥ अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य...
  • पुरुषः ॥ (ख) ॥ आदिना गुणेन देहव्यापित्वं च, श्रीगीतासु (गीता १३.३३)— यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत
  • पुत्त्रिणमाहुः ।” इति तट्टीकायां कुल्लूकभट्टः ॥ (परमात्मा । यथा, गीतायाम् । १३ । ३३ । “यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं

🔥 Trending searches on Wiki संस्कृतम्:

९८७वाहनम्श्जेक् रिपब्लिक्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअंशुमान्तत्त्वशास्त्रम्ख्न्यायदर्शनम्३६२बृहदारण्यकोपनिषत्११२७१५५७पीत३५२करीना कपूर१४३८दक्षिणकोरिया७७८भूगोलम्भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)तरुमानगरम्१६९३साक्रामेन्टोईजिप्तदेशः९१९Main pageरने देकार्तकुमारसम्भवम्२३ जुलाई२१३१३१११७७५रवीना टंडनअजमेरहितोपदेशःपुराणम्८३४हिन्दूधर्मःअन्तर्जालम्६३६वेदव्यासः११५४१०६७१०१४१७१८९७६१५४४४१२३११७६७१५७३पनसफलम्विपाशा३३०पुरुषार्थःहिन्दुमहासागरः१७१२कदलीफलम्१३९४आहारः१०३८हेनरी ६तस्य सञ्जनयन् हर्षं...१४०५क्लियोपैत्रा८२०इवभारतम्सामाजिकमाध्यमानिदशकुमारचरितम्ल्१३८६नाट्यशास्त्रम् (ग्रन्थः)१६५पादकन्दुकक्रीडाबौद्धधर्मः१०८२🡆 More