मेडम कामा

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for भीखाइजी कामा
     साक्षात् अधः गच्छतु  मेडम भीखायीजी कामा ( ( शृणु) /ˈbhiːkhɑːɪdʒiː kɑːmɑː/) (मराठी: भिकाईजी कामा, आङ्ग्ल: Madam Bhikaiji Cama) भारतीयस्वतन्त्रतायाः मुख्यक्रान्तिकारिणी...
  • Thumbnail for भगिनी निवेदिता
    विदेशिपुत्री । एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्छत् । मेडम कामा-द्वारा निर्मितस्य "वन्दे मातरम्"-ध्वजस्य अनुसरणं कृत्वा अनया अपि भारतीयराष्ट्रध्वजस्य...
  • Thumbnail for भारतस्य क्रान्तिकारिण्यः
    झांसी-राज्ञी लक्ष्मीबाई (१८३५-१८५७) श्रीमती एनी बेसन्ट् (१८४७-१९३३) मेडम भीखाइजी कामा (१८६१-१९३६) भगिनी निवेदिता (१८६७-१९११) कस्तूरबा (१८६९-१९४४) मातङ्गिनी...
  • Thumbnail for भारतस्य राष्ट्रध्वजः
    इत्यस्मिन् मूलध्वजे तु चिह्नानि नासन् । परन्तु ततः १९०७ तमे वर्षे मेडम भीखाजी कामा-द्वारा चिह्नानि स्थापयित्वा नवस्वरूपदानस्य प्रयासः अभवत् । १९०६ तमे...

🔥 Trending searches on Wiki संस्कृतम्:

टेनिस्-क्रीडाप्रीतम कोटालd21ob४०२१७७९कारकम्१४५२१७१८दाण्डीयात्रा१४२७केतुःअम्बरीषवृक्षःनार्थ केरोलैनाबेल्जियम्साङ्ख्यदर्शनम्रघुवंशम्सामाजिकमाध्यमानितस्य सञ्जनयन् हर्षं...कोबाल्ट१७०१हितोपदेशःद्वितीयविश्वयुद्धम्अष्टाङ्गयोगःवेदान्तदेशिकःसांख्ययोगःभूगोलीयनिर्देशाङ्कप्रणाली१६५१६१३१०७७८३८विलियम ३ (इंगलैंड)११९२१५७३रीतिसम्प्रदायः१३४३हेनरी ४४ सितम्बरनवम्बर १४शूद्रकःआदिशङ्कराचार्यःअथर्वशिरोपनिषत्ऋतुः१५७७२९६७७६मध्यप्रदेशराज्यम्दुमकासामवेदःबिल्बाओ१५०७२३५४४४महाकाव्यम्१०४४७६१अच्छेद्योऽयमदाह्योऽयम्...१४४५१३६४यवद्वीपपाणिनिःगर्भधारणम्प्राग्वैदिके वैदिककाले च ज्योतिषस्वरूपम्टोनी ब्लेयरक्लियोपैत्रा५९९अन्तर्जालम्सुबन्तम्उर्वारुकम्३३८शिश्नम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याक्रीडा१०७३५३३पाणिपतस्य प्रथमं युद्धम्🡆 More