मेजर ध्यानचन्द भारतीय हॉकी क्रीडायाः अवसानम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for मेजर ध्यानचन्द
    भारतीय हॉकी-क्रीडां शून्यात् सर्जनं प्रति अनयत् तादृशः ध्यानचन्दः मेजर ध्यानचन्द इति नाम्ना प्रख्यातः आसीत् । किन्तु साम्प्रतं तु जनाः तं क्रीडायाः माध्यमेनेव...

🔥 Trending searches on Wiki संस्कृतम्:

विपाशा२८ अप्रैलनाट्यशास्त्रम् (ग्रन्थः)संहतिः (भौतविज्ञानम्)वसिष्ठस्मृतिःसूरा अल-फतिहाबांकुडामण्डलम्आर्यभटःसूरा अल-नासअर्जुनविषादयोगःए आर् रहमान्बाणभट्टःश्वेतःजर्मनभाषाइरीट्रियाकिरातार्जुनीयम्शिश्नम्इन्द्रःउद्धरेदात्मनात्मानं...१३१५०४. ज्ञानकर्मसंन्यासयोगःयोगदर्शनस्य इतिहासःव्यवसायःशरीरं च रक्तवाः स्रोतवेदःविश्वकोशः७१९द्वितीयविश्वयुद्धम्चित्जेम्स ७ (स्काटलैंड)स्वामी विवेकानन्दःचार्वाकदर्शनम्१८९२गयानाआङ्ग्लविकिपीडिया२४ अप्रैलततः श्वेतैर्हयैर्युक्ते...प्राणायामःपक्षिणःमिथकशास्त्रम्१२७४ओट्टो वॉन बिस्मार्कगौतमबुद्धः१७४६अस्माकं तु विशिष्टा ये...कोस्टा रीकाइस्लाम्-मतम्भारतीयदर्शनशास्त्रम्ग्रेगोरी-कालगणनाअरुणाचलप्रदेशराज्यम्विकिः२४वेदाविनाशिनं नित्यं...टेबल्-टेनिस्-क्रीडा१०५४७९४उर्वारुकम्अष्टाध्यायीयेषामर्थे काङ्क्षितं नो...बास्टन्लन्डन्मेजर ध्यानचन्दपुराणम्१००चिलिपञ्चतन्त्रम्सत्त्वात्सञ्जायते ज्ञानं...पतञ्जलिस्य योगकर्मनियमाः१८९५संयुक्ताधिराज्यम्🡆 More