निरुक्तम् सम्बद्धाः विषयाः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • निरुक्तप्रतिपादिताः विषयाः अधःस्थितेन श्लोकेनोपस्थाप्यन्ते — 'वर्णागमो वर्णविपर्यस्य द्वौ चापरौ वर्णविकारनाशौ। घातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्॥' दुर्गाचार्येण...
  • ग्रन्थोऽयम् अक्षयनिधिरस्ति । अतोऽस्य अनूशीलनस्य अभावे अथर्वस्य रहस्योन्मीलनं कत्तुं न शक्यते, इयमेवास्योपादेयताऽस्ति । शिक्षा व्याकरणम् निरुक्तम् वेदाङ्गम्...
  • तत्त्वप्रकाशिकायां अस्पष्टाः अनेके विषयाः स्फुटतया निरुपिताः । अपूर्वाश्च विषयाः असाधारणा च विमर्शप्रणाली समुल्लसति । निदर्शनतया द्वित्रा विषयाः अनूद्यन्ते । तत्र प्रसिध्दाः...
  • दैवतकाण्डम् (वर्गः निरुक्तम्)
    भिन्न-भिन्नकार्यान् सूचयन्ति । एवं दैवतकाण्डे देवतापरिज्ञाने विवृताः बहवः विषयाः । अस्याध्ययनं विना मन्त्रार्थपरिज्ञानं दुष्करम् । आधिदैविकव्याख्यानमेकम्...
  • यास्कभूमिका (वर्गः निरुक्तम्)
    वर्तते । ग्रन्थस्य उत्पत्तिः, ग्रन्थस्य प्रयोजनं, निर्वचनविधानम् इत्यादयः विषयाः अत्र चर्चिताः । अपि च निरुक्ताध्ययनं कथं करणीयमिति अत्रोच्यते । यदा सर्वे...
  • पूर्वत्वम् । नवो नवो भवति जायमान इति पूर्वपक्षादिमभिप्रेत्याह्वामू' (निरुक्तम्) इति कथनेन कृष्णपक्षस्य पूर्वपक्षत्वं सिध्यति । अमान्तमाने पूर्णिमा मध्ये...
  • व्याकरणं पाणिन्यादि प्रणीतम् । पदविभागमन्त्रार्थदेवतानिरूपक शास्त्रं निरुक्तम् । निरुच्यते इति निरुक्तं यास्कादिप्रणीतम् । रचनायां वर्णमात्रायतिप्रभृतिनियामकं...

🔥 Trending searches on Wiki संस्कृतम्:

२१०२८११२६१२३९८४३५५१२३४६०७१२२३११५०१७८१२८४१५४२१७३३१२१७४९४९६२१४४१९५१७२७९४४७१७९६३६३१२४६१५८६५४९१५४४२५८९६९७३६३६४१२१५०६७७४१५४९१५७०१८९५०६५१२१३४४१८०४१२५५१४७३८८९८०४१३९२१८१८११०७४०७७६९१४४१५१७०६११३७१६८३६८९१७५९१३९११५६८८३८७६८९२७८९३काठमाण्डू६५४३१५४९०१०९२३९९३३५१७३७७२३९३८द्वितीयविश्वयुद्धम्१८१९५९१५०५🡆 More