नक्षत्रम् नक्षत्राणां स्वामी

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • नक्षत्र भवति । प्रत्येकनक्षत्रं चतुर्धा विभाज्यते तदैकचरणप्रमाणं ज्ञायते । नक्षत्राणां नामानि – अश्विनी भरणी चैव कृत्तिका रोहिणी मृगः । आर्द्रा पुनर्वसु पुष्यस्तथाश्लेषा...
  • मेषराशी जातो जनो जलाद् बिभेत्येव । मेषराशेः स्वामी भौमः स च वह्निप्रकृतिको जलविमुखः । एवमेव सिंहस्य स्वामी सूर्यः । तद्राशौ जातो निश्चयमेव पित्तप्रकृतिकोऽल्पवाचश्च...

🔥 Trending searches on Wiki संस्कृतम्:

योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)दशरथःयमन१७५८मदर् तेरेसाराजा राममोहन राय९०५१६४८परावृत्भारतीयप्रौद्यौगिकसंस्थानम्विजयनगरसाम्राज्यम्ब्रह्मचर्याश्रमः४२०सङ्गीतम्सुन्दरसीसुमित्रानन्दन पन्तकेन्यागुप्तसाम्राज्यम्मार्च १४विद्याभारविःपुराणम्दिसम्बर ३१अप्रैल १७विज्ञानम्नेपालीसाहित्यस्य कालविभाजनम्अरिस्टाटल्विक्रमोर्वशीयम्भगत सिंहइन्दिरा गान्धीब्रह्मा२५ जुलाईयस्त्विन्द्रियाणि मनसा...द्वितीयविश्वयुद्धम्१०२१रसगङ्गाधरःदेशबन्धश्चित्तस्य धारणामनःरत्नावलीवराटिकायकृत्सलमान रश्दीक्मध्यमव्यायोगःजेक् रिपब्लिक्नारिकेलम्वैराग्यम् (योगदर्शनम्)मुङ्गारु मळे (चलच्चित्रम्)सङ्कल्पप्रभवान्कामान्...धारणानागेशभट्टःवासंस्काराःमलेशियाभाषाक्लव्डी ईदर्ली८१६हिन्दीविकिस्रोतः१०१३घ्संस्कृतवाङ्मयम्१४४८काव्यालङ्कारयोः क्रमिकविकासःनलःविशिष्टाद्वैतवेदान्तःविलियम शेक्सपीयरआयुर्विज्ञानम्🡆 More