जहाङ्गीरः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "जहाङ्गीरः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • Thumbnail for जहाङ्गीर
    जहाङ्गीर (जहाङ्गीरः तः अनुप्रेषितम्)
    नूर्-उद्-दिन् सलीम् जहाँगीर् (हिन्दी: नूरुद्दीन सलीम जहांगीर पारसी: نورالدین سلیم جهانگیر)(पूर्ण उपाधि: अल-सुल्तान अल-'आज़म वाल खकान अल-मुकर्रम, ख़ुशरू-ई-गीति...
  • मुगल साम्राज्‍य बाबरः (१५२६-१५३०) हुमायून् (१५३०-१५५६) अक्बरः (१५५६-१६०५) जहाङ्गीरः (१६०५-१६२७) शाहजहानः (१६२७-१६५८) औरङ्गजेबः (१६५८-१७०७)...
  • Thumbnail for आग्रा
    स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । अक्बरः जहाङ्गीरः शाहजहानः औरङ्गजेबः च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं ...
  • Thumbnail for माण्डु (माण्डवगढ)
    विस्तृतरुपेण वर्णितवान् अस्ति । मण्डुप्रदेशः अतीव सुन्दरः अस्ति । अस्य विषये जहाङ्गीरः एतत्सदृशम् अन्यत्र कुत्रापि नास्ति । वर्षाकाले अत्र अद्भुतदृश्यं दर्शनीयं...
  • Thumbnail for फतेह्-पुर्-सिक्री
    अक्बरस्य एकः पुत्रः सञ्जातः । तस्य सलीम् इति नामकरणं कृतम् । एषः एव अग्रे जहाङ्गीरः इति प्रसिद्धः अभवत् । अक्बरचक्रवर्ती राजधानीम् अत्र आनीतवान् । इतः एव...
  • Thumbnail for जम्मूकाश्मीरराज्यम्
    दिल्लीनगरे प्रशासनं कुर्वाणाः एते ग्रीष्मसमये अत्र आगत्य वसन्ति स्म । जहाङ्गीरः बादशाहः काश्मीरं Happy Valley इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव...
  • Thumbnail for उत्तरप्रदेशराज्यम्
    स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । अक्बरः जहाङ्गीरः शाहजहानः औरङ्गजेबः च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं ...
  • वाञ्छितम्] पितुः आदेशानुसारं नवयुवा जहाङ्गीरः टाटा सन्स् कम्पनी इत्यस्य प्रशिक्षुः सन् मुम्बैनगरे पादार्पणम् अकरोत् । जहाङ्गीरः क्रि.श. १९२५तमे वर्षे मुम्बैनगरे...
  • समुद्रगुप्तः चन्द्रगुप्तविक्रमादित्य: हर्ष: राजेन्द्रचोळः बाबर: हुमांयू अकबरः जहाङ्गीरः शाहजहानः औरङ्गजेब: छत्रपतिः शिवाजिः राज्ञी लक्ष्मीबाई बालगङ्गाधरतिलकः...
  • Thumbnail for अकबर
    أكبر मोघलसाम्राज्यस्य ३ राजा पूर्ववर्ती हुमायून् उत्तराधिकारी जहाङ्गीरः Issue जहाङ्गीरः पिता हुमायून् जन्म (१५४२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम...
  • Thumbnail for शाहजहानः
    शाहजहानः شاه ‌جہاں मोघलसाम्राज्यस्य ५ राजा पूर्ववर्ती जहाङ्गीरः उत्तराधिकारी औरङ्गजेबः पिता जहाङ्गीरः जन्म (१५९२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०५)५...

🔥 Trending searches on Wiki संस्कृतम्:

७५६१५३६रविवासरःब्राह्मणम्८.८ अभ्यासयोगं....२८ दिसम्बरसञ्चारःरामनाथ कोविंदस्वप्नवासवदत्तम्दुर्गोष्ठ्याः सिद्धान्तःमोल्दोवाकठोपनिषत्४१७८२वि के गोकाकचक्रम् (योगशास्त्रम्)2.42 सन्तोषादनुत्तमः सुखलाभःमालतीमाधवम्०४. ज्ञानकर्मसंन्यासयोगःबुद्धेर्भेदं धृतेश्चैव...सामाजिकस्वास्थ्यम्विकिमीडियासंस्कृतविकिपीडियाआस्ट्रेलियाभौतिकशास्त्रम्संस्कृतवाङ्मयम्१६०४रामायणम्फ्रेडेरिक रेन्सभारतस्य सर्वोच्चन्यायालयःहेमचन्द्राचार्यः१५०२तारणपंथ१३५३५ फरवरी१५१८८७५१३०५बुद्धप्रस्थछन्दःGoogle Earthअर्जुनःभाषाकुटुम्बानां सूचिः१३६६गौःमिश्रेयसस्यम्९३९सङ्कृतिःमन्वन्तरम्३४०१६८१४४६महात्मा गान्धीभिक्षु अखण्डानन्दमहाकाव्यम्तमिळनाडुराज्यम्चन्द्रःमन्यसे यदि तच्छक्यं...किरातार्जुनीयम्नीतिशतकम्तद्विद्धि प्रणिपातेन...राष्ट्रियमुक्तविद्यालयसंस्था (NIOS)१६७२शिशुपालवधम्कन्नड१६५८४२२मोहम्मद रफीनलचम्पूःमातृगया (सिद्धपुरम्)श्रद्धावॉंल्लभते ज्ञानं...वृन्ताकःअश्वघोषः७४६🡆 More