गीतिकाव्यम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "गीतिकाव्यम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • गीतकाव्यं संस्कृतसाहित्यस्य नितरां रमणीयः प्रकारः वर्तते । इदं मुक्तकरूपेण प्रबन्धरूपेण च उपलभ्यते । अनेन प्रकारेण रमणीनां रूपहृदययोः सुन्दरं चित्रणं कृतं...
  •  साक्षात् अधः गच्छतु  विद्याभूषणः काव्यतीर्थश्चट्टलनगरीमधिवसति वङ्गदेशे। अस्य पिता विश्वेश्वरः अध्यापकः ‘कृतिरत्नम् आसीत्, माता च कुसुमकामिनीदेवी । अस्य...
  • स्थिता अपि पोषकसाहित्याभावात्सुप्तकल्पा एव। इदमेव खण्डाकाव्यमत्याधुनिकाः गीतिकाव्यम् इति नाम्ना व्यपदिशन्ति । अत्र गीतिकाव्यप्रभेद एव दूतकाव्यमुक्तककाव्यवर्णनप्रधानकाव्या...

🔥 Trending searches on Wiki संस्कृतम्:

७५२५२८७६५१३३३१३०७४७५४८५१३२०१७५१११५०११७४११३९१०८१६२१७७१९९४१६६४१७४३१३०४१२१७६७३७५०९९१७७५६०३१८९९८४४९३१४२०५२९६२८१२५६९६७५३७४१२१५७११०६१७७३१५००९३५१३१३६३१५५३८८११४९११६८७७६०९९९१०८६६९११९९१४२३६३८४३१६०४१७३२३६११८११४९४१०१७८९६४६३३७६६६२१५५९८४७४३५३८५९१८३३६८५१६०५८९७२४७५०२२३९६२१२७५🡆 More