गीतगोविन्दम् बाह्यसम्पर्कतन्तुः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for गीतगोविन्दम्
    आङ्ग्लभाषया, रिक्कर्ट् नामकः जर्मन् भाषया, कोर्टेल्लियर् नामकः फ्रेञ्चभाषया गीतगोविन्दम् अनूदितवन्तः । ’जयदेवादिभिस्तु गीतगोविन्दादिप्रबन्धेषु सकलसहृदयसम्मतोऽयं...
  • Thumbnail for जयदेवः (गीतगोविन्दरचयिता)
    जन्मस्थानम् केन्दुबिल्वाख्य ग्रामे (गीतगोविन्दस्य उल्लेखानुसारे) मृत्युस्थानम् ओडिसा, भारतम् तत्त्वचिन्तनम् वैष्णवमतम् साहित्यिककृतयः गीतगोविन्दम् v t e...
  • खण्डकाव्यं महाकाव्यस्यैकदेशानुसारि भवति । खण्डकाव्यं महाकाव्यस्यैकदेशानुवर्ति भवति । महाकाव्ये एकस्य वा एकाधिकानां नायकस्य नायकानां समग्रमेव जीवनं चित्रितं...

🔥 Trending searches on Wiki संस्कृतम्:

३४१९९५१२१९७०११५६६८८६८०८१५६२११२७७४३१०७००१२१७९३९८१८१२५५८१५७८१७०४७१७६५४१०१४३११३२०२६८१५४६६११४८७५११२१५७२३१३५२८४२८०१७५११२६२७०१७७५११४९८३९१३३४८१७५९२५०१४२८२७४२४६०३४७२९५११४८४९४४१४६९३१३२५८१३८०१०१७१५९७१६७८१३८१३०६३६०११३९१६५०४८१६९३१३७०४२१५२२३२६३८९९८६९०८३३९९११६०५१३१५१४१३९५९🡆 More