कालिदासः दत्तम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • कालिदासः संस्कृतकाव्यपरम्परायां महाकविः वर्तते। सः कविकुलगुरुः इति प्रसिद्धः। किंवदन्त्यानुसारं सः विक्रमादित्यस्य नवरत्नेषु अन्यतमः आसीत्। तस्य नामः काल्या:...
  • Thumbnail for मेघदूतम्
    मेघदूतं खण्डकाव्यमस्ति, यस्य रचयिता महाकविः कालिदासः। काव्यमिदं पूर्वमेघदूतम्, उत्तरमेघदूतम् इति खण्डद्वये विभक्तमस्ति । काव्येस्मिन् १काचित् विरह-गुरुणा...
  • संस्कृतस्य अलङ्कारशास्त्रज्ञेन श्रीवामनेन काव्ये रूपकाय विशेषं महत्त्वं दत्तम् । नाटकस्य प्रयोजनम् अतीव महत्त्वपूर्णम् अस्ति । भरतेन नाट्यं 'सार्ववर्णिक'...
  • Thumbnail for किरातार्जुनीयम्
    यावत् भारविः सुविख्यातः कविरासीत् । काव्यकलायाः उत्तरोत्तरप्रभावदृष्ट्या कालिदासः भारवेः पूर्ववर्ती महाकविमाघश्च उत्तरवर्ती कविरासीत् । माघस्य स्थितिकालः...
  • Thumbnail for रघुवंशम्
    अन्तिमः सर्गः अग्निवर्णस्य गर्भवत्याः महाराज्ञ्याः शासनाचरणेन समं समाप्यते। कालिदासः अग्निवर्णपरवर्तिनां राज्ञाम् अपि वर्णनं चिकीर्षति स्म, परम् असौ कालेन कवलीकृतः...
  • अथर्ववेदमन्त्रैः गुरुवशिष्ठेन अभिषिक्तो भूत्वा शत्रुभ्यः दुर्धर्षोऽभवत्। अत्र कालिदासः वशिष्ठं ‘अथर्ववेत्ता’ इति कथयति। अथर्ववेदाभ्यन्तरे आयुर्वेदीयसिद्धान्तस्य...
  • Thumbnail for जैनतीर्थानि
    महत्त्वं वर्तते स्म । पुरा इदं नगरम् औलिकरराज्ञां राजधानी आसीत् । संस्कृतजगति कालिदासः महाकविः अस्ति । कालिदासेन, वाराहमिहिरेण च अपि अस्य नगरस्योल्लेखः कृतः अस्ति...
  • हस्ते 'कालिदासः' इति । राजा वाचयित्वा पादयोः पतति ।  ततस्तत्रासीनयोः कालिदासभोजराजयोरासीत्सन्ध्या । राजा-सखे, 'सन्ध्यां वर्णय' इत्यवादीत् । कालिदासः-   'व्यसनिन
  • कालिदासः(काल्याः दासः) महान् संस्कृतकविः नाटककारः च आसीत्। सः कविकुलगुरुः इति ख्यातः। सः गुप्तकाले अवसत्। सः उज्जयिन्यां विक्रमादित्यस्य सभायां नवरत्नेषु

🔥 Trending searches on Wiki संस्कृतम्:

बिजनौरदेवनागरीमहिमभट्टः१७३०मदर् तेरेसामैथुनम्राजशेखरःमहाकाव्यम्१८३७विशेषः%3Aअन्वेषणम्शिश्नम्लोकेऽस्मिन् द्विविधा निष्ठा...Devanagariवेदव्यासःसिलवासासुरभियोगःमहाभारतम्द्वितीयविश्वयुद्धम्जे साई दीपकयो यो यां यां तनुं भक्तः...सागरःप्राणायामः२०१०बुल्गारियाकालिदासःमई २4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयःक्षमा रावबीभत्सरसःइङ्गुदवृक्षः१४ततः श्वेतैर्हयैर्युक्ते...कोस्टा रीकाअलाबुस्मृतयःअलङ्कारशास्त्रम्७८५भासःस्वप्नवासवदत्तम्अन्तर्जालम्प्रत्ययःसुहृन्मित्रार्युदासीनम्...नेपालदेशःयाज्ञवल्‍क्‍यस्मृतिःभारतीयराष्ट्रियकाङ्ग्रेस्नरेन्द्र सिंह नेगीप्जयशङ्कर प्रसादविल्हेल्म् कार्नार्ड् रोण्ट्जेन्अलङ्कारसम्प्रदायःनलःविश्वकोशः४४४१९ जूनअव्ययीभावसमासःसूत्रलक्षणम्चित्क्षीरपथ-आकाशगङ्गामाधुरी दीक्षितस्वास्थ्यम्सलमान खानपञ्चतन्त्रम्हिन्दी साहित्यं१८०७हरीतकीसंस्कृतसाहित्यशास्त्रम्रूपकालङ्कारःकच्छमण्डलम्🡆 More