आहारः आहारस्य महत्त्वम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

  • Thumbnail for आहारः
    एवं स्मः इत्यस्य पृष्ठभूमिकायाम् अस्माभिः सेवितः आहारः एव अस्ति इति ज्ञायते चेत् आहारस्य महत्त्वम् अवगतम् इति अर्थः । गर्भादारभ्य मरणपर्यन्तं जीवनार्थम्...
  • पाचनतन्त्रं लोके भिन्नभिन्नजीवेषु दृश्यते । कार्बोहाइड्रेट् शाकाहारीणां आहारस्य मुख्यं पदार्थं भवति, येषां पाचनं अवशोषणं च आन्तरेषु भवति, यस्मात् कारणात्...
  • इति एतत् सूचकम् । ई. आहारस्य प्रभावः – आहारस्य प्रत्यक्षः प्रभावः वृद्धिहार्मोन, प्रोलैक्टिन् हार्मोन इत्यत्र भवति । सन्तुलित आहारस्य अग्रहणात् शरीरं कुपोषणस्य...

🔥 Trending searches on Wiki संस्कृतम्:

आर्यभटःकथाकेळिःइतालवीभाषाबहूनि मे व्यतीतानि...चक्रा१५१४३४शरीरं च रक्तवाः स्रोतभारतेश्वरः पृथ्वीराजःसङ्गीतम्मृच्छकटिकम्मायावादखण्डनम्ब्प्राणायामःजयशङ्कर प्रसादमाधुरी दीक्षितस्वास्थ्यम्पञ्चतन्त्रम्पाणिनिःभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घः१ फरवरीमास्कोनगरम्करतलम्२०१५रूपकालङ्कारः११ जूनमाहेश्वरसूत्राणिअष्टाध्यायी4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःबौद्धधर्मःउपमेयोपमालङ्कारःDevanagariसुहृन्मित्रार्युदासीनम्...भद्राअजर्बैजानअजोऽपि सन्नव्ययात्मा...२२ जनवरीनक्षत्रम्१५८९संस्कृतम्कैटरीना कैफभौतिकशास्त्रम्त्रपुआङ्ग्लविकिपीडियाकाव्यप्रकाशः४५४क्षीरपथ-आकाशगङ्गायो यो यां यां तनुं भक्तः...१७३९कालिदासस्य उपमाप्रसक्तिःविशेषः%3Aअन्वेषणम्अरावलीमिथकशास्त्रम्नार्थ डेकोटादक्षिणकोरियाबुद्धप्रस्थबन्धुरात्मात्मनस्तस्य...जैनधर्मःनडियादअष्टाङ्गयोगः१४ततः श्वेतैर्हयैर्युक्ते...७८५वात्स्यायनःअलाबुगौतमबुद्धःपतञ्जलिस्य योगकर्मनियमाःदमण दीव चटोनी ब्लेयरमलेरियारोगःमहाभारतम्७१९१८९२🡆 More