आनन्दतीर्थः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "आनन्दतीर्थः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • अानन्दतीर्थ एव ‘मध्व' इत्येतेन नाम्ना ख्यातिं ययौ । अयं मध्वः स एव यो द्वैतवादं प्रवर्तयामास । एष बहून् ग्रन्थान् अजग्रन्थत्। कतिपयांश्च वैदिकान् मन्त्रानपि...
  • Thumbnail for मध्वाचार्यः
    आङ्ग्ल: Madhvacharya) (१२३८-१३१७) वेदान्तशास्त्रस्य प्रवर्तकः आसीत् । "आनन्दतीर्थः" इति तस्याऽपरं नाम । नारायणपण्डिताचार्यः 'सुमध्वविजय'नामके ग्रन्थे श्रीमध्वाचार्यस्य...
  • शाकल्यस्य नानुकरणमस्ति, प्रत्युत नानास्थलेषु निजबुद्ध्यानुसारेण असौ नवीनपदपाठस्यापि योजनां कृतवान्। माधवभट्टः वैदिकसाहित्यम् आनन्दतीर्थः वेदभाष्यकाराः...
  • Thumbnail for द्वैतदर्शनम्
    प्रतिपादकः मध्वाचार्यः । मध्वाचार्यस्य अपरं नाम "पूर्णप्रज्ञः" इति । एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य । यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः...

🔥 Trending searches on Wiki संस्कृतम्:

१८९३नलचम्पूः१०५२२० अगस्तजम्बुद्वीपःउत्तराभाद्रासंस्कृतसाहित्यशास्त्रम्१२५९वैष्णवसम्प्रदायःनाटकम् (रूपकम्)रजतम्मम्मटःमोहम्मद रफीवैशेषिकदर्शनम्२३ फरवरीजुलाई १०चॆन्नैगुस्टाफ डेलेनएलाअमृतलतायूटाहमरीचिका (शाकम्)१८११८००भारतविद्या१०१रसगङ्गाधरःविश्वकोशःकेमेरूनचतुर्दशी१३ फरवरीकौसल्याभट्टनारायणः९३६१४८९शृङ्गाररसःपृष्ठभागःमहम्मद् हनीफ् खान् शास्त्रीअण्णा हजारेनागानन्दम्जर्मनभाषा१५४२जडभरतःतक्रम्जुलाई २१८६९निरुक्तम्भीमराव रामजी आंबेडकरसम्भाषणसन्देशःसरस्‍वतीलिपिःलन्डन्रामानुजाचार्यःवेदारम्भसंस्कारःसुनामी५४९२ सितम्बर१७४९विशाखदत्तः१४ फरवरी३७यावत् तावत्ज्योतिषम्पुनर्जन्मबोधायनःगोण्डीभाषादत्तात्रेय रामचन्द्र बेन्द्रेफ्लोरेंस१८७दिसम्बर १२🡆 More