सुमध्वविजयः

अस्य महाकाव्यस्य कविकुलतिलकत्रिविक्रमपण्डिताचार्यसूनवः कविवरलिकुचनारायणपण्डितमहाभागाः भवन्ति कवयः। षोडशसर्गयुक्तम् माध्वाः एनम् काव्यम् पठन्नेव अग्रे श्रीमदानन्दतीर्थभगवत्पदाचार्याणाम् सर्वमूलान् ग्रन्थान् पठन्ति। एतस्मिन् काव्ये मरुत्सूनुनाम् श्रीमदानन्दतीर्थभगवत्पादानाम् जीवनकथा कथ्यते| अस्मिन् महाकाव्ये आहत्य षडधिकसहस्रमस्ति। प्रक्षिप्तश्लोकद्वयमप्याहत्य अष्टोत्तरं भवति सहस्रम्।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सुभद्रा कुमारी चौहानरामायणम्द्वैतदर्शनम्रास्या३२०७३६चम्पूकाव्यम्छन्दांसि७००गूगल् अर्त्कालिदासस्य उपमाप्रसक्तिःअमेरिका१५४त्रिविधं नरकस्येदं...मत्तविलासम्हेमचन्द्राचार्यःविश्वकोशःहितोपदेशःकाळीजयन्तीमाता (भोरबाग्)८७६चन्दनम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यामध्वाचार्यः७३५Punjabबालाकोट् वैमानिकक्षिप्राक्रमणम्२० मार्चदर्शनानिऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)सुबन्धुःचन्द्रगुप्तमौर्यः३४लोजबानम्१११२५८घटोत्कचःक्रिस्टियन् हुगेन्स्खुदीराम बोसनाट्यशास्त्रम् (ग्रन्थः)९६४१५६३७९५बाणभट्टःपाकिस्थाने हिन्दूधर्मः५४यष्टिकन्दुकक्रीडामन्दाक्रान्ताछन्दःमदनमोहन मालवीयमुर्सिया९४६अग्निपुराणम्किरातार्जुनीयम्४२२१६०९ISO 15924भट्टिकाव्यम्१४०वात्स्यायनःकविःप्राणायामः१६०३९३१बीहु-नृत्यम्नाटकपरिभाषारामानुजाचार्यःनिघण्टुःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)मन्यसे यदि तच्छक्यं...१८३४अधिगमः🡆 More