सप्तमीविभक्तिः

कारकसप्तमी, उपपदस्प्तमी, चेति सप्तमी द्विधा । अधिकरणसंज्ञां पुरस्कृत्य प्रवर्तमानां सप्तमी कारकसप्तमी । अधिकरणसंज्ञा च एकेनैव सूत्रेण विहिता । यदा अधिकरणसंज्ञा प्रवृत्ता भवति तदा ‘सप्तम्यधिकरणे च -२.३.३६’ (अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । ) इति सूत्रेण सप्तमी प्रवर्तते । बहुभिः सूत्रैः वार्तिकैः च उपपदसप्तमी विहिता । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य सप्तमी तु एकेनैव सूत्रेण विहिता । १.

बालः कटे उपविशति । पाचकः स्थाल्याम् ओदनं पचति । तस्य पठने इच्छा अस्ति । तिलेषु तैलम् अस्ति । आधारोऽधिकरणम् -१.४.४५ कर्तृकर्मद्वारा तन्निष्ठाक्रियायाः आधारः कारकम् अधिकरणसंज्ञः स्यात् । (अष्टमं (८) पृष्ठं पश्यन्तु । आधारस्त्रिधा –

एतदपि पश्यन्तु

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

८९६५४१७५९२१६१४८१७४६९३७१६६१४५४१४१५४८५६३४७८४३४५५९९१०५३८१५७४९३५११४७९९९९८५०६९५१६०४१४३२९७८५३४९४५६७७७७४५१५०९१८०९५२३४४११७०११८८१६७७१७०६११८५३३०१००७१२५१७४०१६०५१२१७८८८१५१२५४६९५७३७११७७४२७२२०१५२२११७५१५९७८८४८१३४१४५१२०७१८१९१२५४३६३४८४५३८०१२४६११३१४२०१५८६८८३१२६१६३५आहारः१४६९१५०५🡆 More