मूलकपत्रम्

इदं मूलकपत्रम् अपि भारते वर्धमानं किञ्चित् सस्यविशेषम् । इदं मूलकपत्रम् अपि सस्यजन्यः आहारपदार्थः एव । एतत् मूलकम् आङ्लभाषायां Radish इति उच्यते । अनेन पर्णेन रोटिका, व्यञ्जनं, क्वथितं चापि निर्मातुं शक्यते ।

मूलकपत्रम्
मूलकसस्यानि

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

७९२५६१४२८१८०४१११५९२५११९५१६९४३८८१३८१११८५१५०६६१७३८५६७१७२९१३३७१८१८१४२०१३१४१६८६१२५४५२४५६४१२८७३७४१६७०१५७११६३५८८६५५६११५७९०७३२६४४६६४१३६५६६५८१०१४४३१३१३२०६१८१०१४०८काठमाण्डू१५२८६५६८८८५४६४१२१०५१८३१६४४११३२१६७४७३३१५५१३४८९४१०९२१५२२१७४०११७५३८७९५१७५९१४०९१२६०४९७४०९११८३१२६१७००५९३८३८१२२२२८५२३२२🡆 More