गङ्गदेवी

एषा विजयनगरस्थापकस्य बुक्करायस्य स्नुषा । कम्पणरायस्य पत्नी । ‘वीरकम्पणरायचरितम्’ इति काव्यं रचितवती अस्ति एषा । ‘मधुराविजयम्’ इति तस्यैव काव्यस्य अपरं नाम । एतत् अपि ऐतिहासिकं काव्यम् । गङ्गदेवी चतुर्दशे (१४) शतके आसीत् । एतस्याः काव्यस्य भाषा सरला । एतस्याः कल्पनाः नूतनाः सन्दर्भोचिताः च भवन्ति । वर्णनानि न अतिदीर्घाणि, न नीरसानि वा । अतः एव प्रसिद्धेषु काव्येषु अन्यतमत्वेन परिगण्यते एतस्याः काव्यम् अपि ।

गङ्गदेवी(Gangadevi)


मधुरविजयम्
गङ्गदेवी 
मधुरविजयम् १९२४ उपघोसशण।

Tags:

मधुराविजयम्

🔥 Trending searches on Wiki संस्कृतम्:

१११२७४६१९ जुलाईनागानन्दम्४१७एडवर्ड ७३२०९६४नव रसाःभारतस्य इतिहासः१००३मुनिःके आर् नारायणन्घटोत्कचः९१९१३०५भारतस्य भाषाःपङ्क्तिच्छन्दः१२९त्रिविक्रमभट्टःरक्तम्विक्टोरिया३२९भरतः (नाट्यशास्त्रप्रणेता)पृथ्वीनीतिशतकम्पर्वताःअत्र तत्रमिलानोखुदीराम बोस१५६५६०७भाषाकुटुम्बानां सूचिःफ्रान्सदेशःनिघण्टुः१६८४ब्रह्मैव जीव-जगत्-ईश्वराःमृच्छकटिकम्बोधायनःरामानुजाचार्यः३० जून८४७१६२९सिल्भरयोगस्थः कुरु कर्माणि...श्रद्धात्रयविभागयोगः२२२रजतम्सुग्रीवः९४६बोत्सवाना१६७८ब्रह्मार्पणं ब्रह्म हविः...अद्वैतवेदान्तः८२३नलचम्पूः६८९भीष्म साहनी१४१९ISO 15924किरातार्जुनीयम्प्रकाश राजचम्पूकाव्यम्कदलीफलम्१८३४७५६कटुःसूत्रलक्षणम्Sanskritdocuments.org१७४दीपावलिः🡆 More