एस् पी बालसुब्रह्मण्यम्

एस्. पि. बालसुब्रह्मण्यम्
एस् पी बालसुब्रह्मण्यम्
एस्. पि. बालसुब्रह्मण्यम् (२०१३)
व्यैक्तिकतथ्यानि
जन्मनाम श्रीपति पण्डितरध्यलु बालसुब्रह्मण्यम्
जन्म (१९४६-२-२) ४ १९४६ (आयुः ७७)
कोनेटम्मापेट्, नगरीमण्डल, नेल्लुरुमण्डलम्, आन्ध्रप्रदेशराज्यम्
मूलतः आन्ध्रप्रदेशः, भारतम्
सङ्गीतविद्या नेपथ्यगायकः
वृत्तिः गायकः, अभिनेता, सुरकारः, चलच्चित्रनिर्माता
सक्रियवर्षाणि १९६५–वर्तमान
जालस्थानम् http://www.spbindia.com

🔥 Trending searches on Wiki संस्कृतम्:

2.42 सन्तोषादनुत्तमः सुखलाभःकाश्मीरक्रीडान्‍यू जर्सीमिश्रेयसस्यम्कबड्डिक्रीडा३२९मार्कण्डेयःअश्वघोषः१११२४८ऊरुभङ्गम्श्रीकृष्णविलासकाव्यम्१३०जन्तवः१५६५१५३६कैम्ब्रिज विश्वविद्यालयघानाकालिदास१६६६अव्यक्ताद्व्यक्तयः सर्वाः...बर्लिन१७४१मन्यसे यदि तच्छक्यं...आदिशङ्कराचार्यःभारतमाता१४०१७४United States of Americaआमलकम् (आहारपदार्थः)शृङ्गारशतकम्१९ जुलाईहोलीपर्वउत्तररामचरितम्हनुमान् चालीसाविराट् कोहली१५३२८२८महादेवभाई देसाईनृत्यम्भारतीयकालमानःसाहित्यदर्पणःभारतस्य केन्द्रशासितप्रदेशाःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यास्त्रीअभिनन्दननाथःकाव्यालङ्कारः (भामहविरचितः)०८. अक्षरब्रह्मयोगः१९९मोल्दोवातापीमण्डलम्३०४एस्टाटिन२२२३३५राष्ट्रियपुस्तकालयः (इजरायल्)मल्लिकार्जुनः१५०७कर्णाटकराज्यम्मालविकाग्निमित्रम्शिशुपालवधम्विक्टोरियाकर्णाटकम्८४७मृच्छकटिकम्नवरत्नानि१६८४रौतहटमण्डलम्महाकाव्यम्वेदान्तः🡆 More