पिङ्गः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "पिङ्गः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

  • Thumbnail for पिङ्गः
    पिङ्गः रक्त - पीत - मिश्रितवर्णः।...
  • Thumbnail for वर्णः
    वर्णाः रक्तः पिङ्गः पीतः हरितः नीलः धूमलः...
  • नीविभार्यौ ॥२०॥ {१५} पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्। प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥ द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः । वृन्तादभि
  • पिङ्गः, पुं, (पिजि वर्णे + अच् । कुत्वञ्च ।) पिङ्गल- वर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा, महाभारते । १ । १२३ । ३२ । “पद्मपत्राननः पिङ्गस्तेजसा
  • गर्भः स्रवेद् आमः वातलैश् च भवेद् गर्भः कुब्जान्ध-जड-वामनः । पित्तलैः खलतिः पिङ्गः श्वित्री पाण्डुः कफात्मभिः ॥ ४८ ॥ व्याधींश् चास्या मृदु-सुखैर् अ-तीक्ष्णैर्

🔥 Trending searches on Wiki संस्कृतम्:

पोलोक्रीडा११ अक्तूबरइस्लाम्-मतम्अधिगमःकर्नूलु-नगरम्१४७४नाट्यशास्त्रम् (ग्रन्थः)चार्वाकदर्शनम्क्यासनर् ह्यामिल्टन् यङ्ग्पञ्चतन्त्रम्९२१शचीकृष्णः१६३६महम्मद् हनीफ् खान् शास्त्रीव्याकरणग्रन्थाः७९९१०३३सिकन्दर महानब्रह्मदेशः९२७कालिदासस्य उपमाप्रसक्तिः१२७०आत्रेयीदेवनागरीराजयोगः११२३रागःमम्मटःभोजदेवः२६०जावासावित्रीबाई फुले१२७३केनडावैश्विकस्थितिसूचकपद्धतिः३३२१३२११६६५वाल्मीकिः७ मई९८३सुन्दरकाण्डम्१२५५कलिङ्गद्वीपःकाव्यदोषाः१४७२५२७१४८७अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या३३११४७८पुराणलक्षणम्९२५आश्रमव्यवस्था१६५१६२८योगःअग्निःईजिप्तदेशः१८००९४४बीजिङ्ग्स्पैनिशभाषानार्थ डेकोटावेदाङ्गम्आयुर्वेदःविहाय कामान्यः सर्वान्...कटिः२६९अक्षरमालाब्रह्मसूत्राणिआस्ट्रेलिया🡆 More