2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः

सूत्रसारः

व्यासभाष्यम्

उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते— नातपस्विनो योगः सिद्ध्यति । अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपः सम्भेदमापद्यत इति तपस उपादानम् । तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते । स्वाध्यायः प्रणवादिपवित्राणां जपो मोक्षशास्त्राध्ययनं वा ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसंन्यासो वा ॥१॥

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः सूत्रसारः2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः व्यासभाष्यम्2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः सम्बद्धाः लेखाः2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः बाह्यसम्पर्कतन्तुः2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः उद्धरणम्2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः अधिकवाचनाय2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः

🔥 Trending searches on Wiki संस्कृतम्:

९०९६२९५२७५८२१६३७६१२५४६८३८६१४७०५८३१००१५६८९३७८४२३३९११०३१४२८१७३३६४४७६४६०८१८२१४७५१५७०१६७४४१११५४१०७३१७५७१३५३८९६८९३११०५१३०३२६१५३१०९५११६०३८३१४८९२८०५२१५००७७७८२७१५७८१८०८१५६२१५४९३८०९५६७१४७२८८१७१३३६१७६४९८१५३५१६१८१८०१६२२५५९१६३५११६७४७३१३८१७३२६९७६८१५८५८९७९३५३३२०८९१७२६४१४४🡆 More