नानकझरा

नानकझरा (Nanakjhara) कर्णाटकराज्यस्य बीदरमण्डले विद्यमानं किञ्चन क्षेत्रम् । सिखधर्मस्थापकः श्रीगुरुनानकः दक्षिणभारतप्रवासार्थं बीदरनगरम् आगतवान् आसीत् । अत्र जलाभावं वीक्ष्य पादरक्षान्तेन पर्वतम् अपसार्य निर्झरं निर्मितवान् । अत्र जले रोगनिवारकशक्तिः अस्ति । क्षेत्रं बहु विस्तृते उद्याने अस्ति । पञ्चशतकेभ्यः एतत् क्षेत्रं बहुप्रसिद्धम् अस्ति।

Tags:

कर्णाटकगुरुनानकःबीदरमण्डलम्भारतम्सिक्खमतम्

🔥 Trending searches on Wiki संस्कृतम्:

त्वमेव माता च पिता त्वमेव इति२५ जुलाईसावित्रीबाई फुलेजैनधर्मःमधु (आहारपदार्थः)भरतः (नाट्यशास्त्रप्रणेता)१९०७वायुमण्डलम्मुम्बई२०१०ज्ञानम्१६०२आस्ट्रेलियाकाव्यप्रकाशःदिसम्बर ३१बाय्सीकाव्यालङ्कारयोः क्रमिकविकासःसितम्बरअक्षिमृच्छकटिकम्शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (योगसूत्रम्)कालिदासस्य उपमाप्रसक्तिःशृङ्गाररसः१०१३विकिस्रोतःभारतस्य इतिहासःहिन्दूधर्मःचिक्रोडःशनिः१२ फरवरीमालविकाग्निमित्रम्यकृत्पुराणम्सङ्गणकम्१३९३दिशा पटानीघ्द्वितीयविश्वयुद्धम्रसगङ्गाधरःब्रह्मापञ्चतन्त्रम्सरस्वती देवीसंस्कृतवाङ्मयम्मध्यमव्यायोगःसंभेपूस्वसाट्यूपचार्ल्सटन्५ फरवरीअण्टार्क्टिकाकाव्यम्कोपनहागनह्री१०१९०५१००६एस् एल् किर्लोस्करतुलसीदासःविदिशाअल्लाह्स्कौट् तथा गैड् संस्थावा१६०नागेशभट्टःविश्वनाथः (आलङ्कारिकः)संयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्प्रजातन्त्रम्वास्तुविद्या🡆 More