बुद्धो

बुद्धधम्मस्स अनुसारेण बुद्धो एको बोधिज्ञानयुत्तो पाणी होति। एतस्स अवत्था बुद्धत्तं ति वुच्चति। थेरवादमते बुद्धो नाम सकेन वायामेन बुद्धत्तं पापुणोति। एतस्स कोपि सिक्खको (गुरु) न होति। एत्थापि सम्मासम्बुद्धो नाम बोधनस्स अनन्तरं अञ्ञानं धम्मं देसेति। पच्चेकबुद्धो'पि सकेन वायामेन एव बुद्धत्तं पापुणोति, पन सो अञ्ञानं धम्मं न देसेति।

बुद्धो
बुद्धो
बुद्धो

यम् पन्न किञ्चि अत्थि न्येय्या नाम, सब्बसेव बुद्धत्ता विमोक्खन्तिकन्न्याणवसेन बुद्धो। यस्मा वा चत्तारि सच्चानि अत्तनापि बुज्झि, अन्न्येपि सत्ते बोधेसि, तस्मा एवमादीहिपि कारणेहि बुद्धो। इमस्स च पनत्थस्स विन्न्यपनात्थम् बुज्झिता सच्चानीति बुद्धो। बोधेता पजायाति बुद्धोति एवम् पवत्तो साब्बोपि निद्देसानयो (महानि. १९२) पटिसम्भिदानयो (पटि. म. १.१६२) वा वित्थरेतब्बो (विसुद्धिमग्गे १.१४१)।

बुद्धो This article is a stub. You can help Wikipedia by expanding it.

Tags:

🔥 Trending searches on Wiki पाऴि:

४२संयुक्त राज्य अमेरिका१६१६यन्त्र१९४२हिंदू धर्मदिक्षाक्षत्रीयआइडाहो१९४९परम्परा(हिन्दू धम्म)शुद्रजार्डनन्हु यर्क२०२३हाइड्रोजनबिम्बिसारोकोबाल्टजर्मेनियम१६४३२०२८श्रीमदभागवत गीताबुरुंडी१६७७१४२२९५१६३८हेलसिंकी३२८स्विटजरलैंडआत्मा (हिन्दू धर्म)१४४५युगनार्वेयमनओन्कोलोजीवेदान्तकेसाब्रासीलतुर्कमिनिस्थान१९९९१३९७२०२५१२१२दुन्लोय१७१५नरेंद्र मोदी१७१४१६०४१८२०१७६६Christian eriksen१८४९ए सी भक्तिवेदान्त स्वमी प्रभुपद१०१६कोन्ग् चिवैटिकनन्यू-जीलैंडमाया (हिन्दू धम्म)कार्सन सिटीहिन्दू पूनरुत्थानयज्ञअंडोरावनुवाटु२०९त्रेता युग🡆 More