बाङ्गलादेशः

बाङ्गलादेशः (वङ्ग: বাংলাদেশ) तु आधिकारिकरूपेण जनानां बाङ्गलादेश-गणतन्त्रम् इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्गलादेशस्थं नगरम्। बाङ्गलादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां (बङ्गालजनानां) भूमिः'।

গণপ্রজাতন্ত্রী বাংলাদেশ (बाङ्गला)
पौरगणतन्त्रबाङ्लादेशः
बाङ्लादेशः राष्ट्रध्वजः बाङ्लादेशः राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
राष्ट्रगीतम्:

आमार् शोनार् बान्ला (बाङ्ला)
मम सुवर्णबङ्ग

Location of बाङ्लादेशः
Location of बाङ्लादेशः

राजधानी ढाका
23° 42' N 90° 21' E
बृहत्तमं नगरम् ढाका
देशीयता बाङ्गलादेशी
व्यावहारिकभाषा(ः) बाङ्गला
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः एकात्मिक संसदीय प्रजातन्त्रम्
 - राष्ट्रपति: अब्दुल् हामिद्
 - प्रधानमन्त्री शेख् हसीना
 - संसदाध्यक्ष: शिरिन् शर्मीन् चौधरी
 - मुख्य न्यायाधीश: सय्यद् महमूद् होसैन्
विधानसभा जातीय संसद्
स्वतन्त्रता पाकिस्थानम् तः 
 - Declared २६ मार्च १९७१ 
 - Current constitution ४ नवम्बर १९७२ 
विस्तीर्णम्  
 - आविस्तीर्णम् 147,570 कि.मी2  (94वां)
  56,977 मैल्2 
 - जलम् (%) 6.4
जनसङ्ख्या  
 - 2011स्य माकिम् 148,000,000 (Census, 2011),
158,570,535 (CIA, July 2011 est.) (8वां)
 - सान्द्रता 964.42/कि.मी2(9वां)
2,497.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य $282.229 billion (39)
 - प्रत्येकस्य आयः $1,692 (193)
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य $113.032 billion ()
 - प्रत्येकस्य आयः $678 ()
Gini(2021) 32.4 ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2019)
increase 0.632 (मध्यम)(133rd)
मुद्रा टाका (BDT)
कालमानः बाङ्गलादेशीप्रमाणसमयः (UTC+6:00)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD .bd
.বাংলা
दूरवाणीसङ्केतः +880

अद्यतनस्य बाङ्गलादेशस्य सीमारेखा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्थानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।

सन्दर्भाः

Tags:

एशियाखण्डःढाकाबर्माबाङ्गला भाषाभारतम्वङ्ग language

🔥 Trending searches on Wiki संस्कृतम्:

भक्तिः९१३जन्तवः१०७४अस्थिसुखदुःखे समे कृत्वा...दक्षिणकोरियाग्रामःसिद्धान्तशिरोमणिःकोलोम्बिया११२३टुनिशियाबिहारराज्यम्साओ पाओलो४६९७७५यदा यदा हि धर्मस्य...ऋतुः४२६संख्याःहर्षचरितम्बाङ्गलादेशःसंस्कृतम्अक्षरधाम (गान्धिनगरम्)आइसलैंडचातुर्वर्ण्यं मया सृष्टं...एलेन ट्यूरिंगभाषाविज्ञानम्१ अक्तूबरशुक्रवासरःनाटकम् (रूपकम्)कर्मण्येवाधिकारस्ते...अरबीभाषाचीनदेशःपेट्रिक एम एस ब्लाकेटपी टी उषास्कन्दपुराणम्रक्तदुर्गम्सभ्यतातेलुगुउपनिषद्९९फ्रेङ्क्लिन रुजवेल्टकाशी१७४ब्रह्मसूत्राणिशिशुपालवधम्रजतम्जी२०नैषधीयचरितम्हल्द्वानीमध्यमव्यायोगःइण्डोनेशियावाल्मीकिःपक्षिणःशूरसेनःक्रिकेट्-क्रीडाटोगो९६३१८६७२८ नवम्बरकरणम् (ज्योतिषम्)वाशिमराजस्थानराज्यम्काव्यादर्शःअण्वस्त्रम्क्पुराणम्द्रौपदीवेदान्तदेशिकः१४३१भाष्यम्मत्त (तालः)🡆 More