१९०८

१९०८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे {सर् सिरिल् बर्ट्]] इत्यस्य नेतृत्वे "आक्स्फर्ड्" मध्ये विश्वे प्रथमवारं "बीने" इत्यनेन निर्मितस्य "बुद्धिमापक"स्य उपयोगेन बुद्धिमापनं कृतम् ।
    अम्सिन् वर्षे जर्म्नीदेशीयः रासायनिकचिकित्सायां तज्ञः पाल् एर्लख् नामकः "रोगनिग्रहशक्तेः" अध्ययनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
    अस्मिन् वर्षे "मनोविज्ञानस्य अध्वर्युः" इत्येव प्रसिद्धस्य सिग्मण्ड् फ़्रुड् इत्यस्य नेतृत्वे प्रथमम् अन्ताराष्ट्रियं मनोविश्लेषणवैद्यानां सम्मेलनं प्राचलत् ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे फेब्रवरिमासस्य २३ तमे दिनाङ्के प्रसिद्धः कन्नडचित्रसाहितिः चि सदाशिवय्यः जन्म प्राप्नोत् ।

एप्रिल्-जून्

    अस्मिन् वर्षे मेमासस्य ६ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य हासनमण्डलस्य "अरकलगूडु" इत्यत्र कन्नडभाषायाः महान् साहितिः अ न कृष्णरायः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे आगस्ट्-मासस्य १० दिनाङ्के कन्नडचलनचित्रक्षेत्रस्य प्रसिद्धः निदेशकः एम् आर् विठ्ठलः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे नवेम्बर्-मासस्य ८ दिनाङ्के भारतस्य कर्णाटकराज्यस्य हासनमण्डले विश्वविख्यातः भारतीयः आङ्ग्लसाहितिः राजारावः जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१९०८ घटनाः१९०८ अज्ञाततिथीनां घटनाः१९०८ जन्मानि१९०८ निधनानि१९०८ बाह्य-सूत्राणि१९०८ सम्बद्धाः लेखाः१९०८अधिवर्षम्ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

कालिदासःगयानावितस्तावी वी गिरिवाग्भटःश्रीधर भास्कर वर्णेकरविकिस्रोतःशेषषष्ठीकन्याराशिःद्रौपदी१७५४हितोपदेशःआफ्रिकाखण्डःत्रिपुराराज्यम्सोमनाथपुरम्प्राचीनवास्तुविद्यासन्धिःपञ्जाबीभाषामध्वसिद्धान्तःधर्मशास्त्रप्रविभागःगङ्गानदीकन्नडभाषाप्रश्नोपनिषत्पीटर महान (रूस)नियतं कुरु कर्म त्वं...मङ्गलः७५१शशःयास्कभूमिकाहास्यरसःया निशा सर्वभूतानां...राजीवगान्धिःपृथ्वीवि वि गिरिविनाविश्वकोशःहर्षचरितम्नाट्यशास्त्रम् (ग्रन्थः)मणिबन्धःधनञ्जयःसमय रैनाभारतम्चम्पादेशःसंहिताकाव्यदोषाःआयुर्वेदःसामाजिकमाध्यमानिजपान्भासःज्ञानम्सूर्यशतकम्मातृकाग्रन्थःवियतनामीभाषातेलङ्गाणाराज्यम्व्याकरणदार्शनिकग्रन्थाःजङ्गमदूरभाषयन्त्रम्कर्मण्येवाधिकारस्ते...पोतकीराहुल गान्धीसङ्गणकम्तुर्कीअलास्कास्बिहारराज्यम्अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये)🡆 More