जनस्

See also: जीन्स

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *ȷ́ánHas, from Proto-Indo-Iranian *ȷ́ánHas, from Proto-Indo-European *ǵénh₁os (race). Cognate with Ancient Greek γένος (génos), Latin genus.

Pronunciation edit

Noun edit

जनस् (jánas) stemn

  1. race, class of beings
    • RV 2.2.4
      तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः |
      पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ||
      tamukṣamāṇaṃ rajasi sva ā dame candramiva surucaṃ hvāra ā dadhuḥ |
      pṛśnyāḥ pataraṃ citayantamakṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||
      Him have they set in his own dwelling, in the vault, like the Moon waxing, fulgent, in the realm of air.
      Bird of the firmament, observant with his eyes, guard of the place as ’twere, looking to Gods and men.

Declension edit

Neuter as-stem declension of जनस् (jánas)
SingularDualPlural
Nominativeजनः
jánaḥ
जनसी
jánasī
जनांसि
jánāṃsi
Vocativeजनः
jánaḥ
जनसी
jánasī
जनांसि
jánāṃsi
Accusativeजनः
jánaḥ
जनसी
jánasī
जनांसि
jánāṃsi
Instrumentalजनसा
jánasā
जनोभ्याम्
jánobhyām
जनोभिः
jánobhiḥ
Dativeजनसे
jánase
जनोभ्याम्
jánobhyām
जनोभ्यः
jánobhyaḥ
Ablativeजनसः
jánasaḥ
जनोभ्याम्
jánobhyām
जनोभ्यः
jánobhyaḥ
Genitiveजनसः
jánasaḥ
जनसोः
jánasoḥ
जनसाम्
jánasām
Locativeजनसि
jánasi
जनसोः
jánasoḥ
जनःसु
jánaḥsu