संयुक्ताधिराज्यम्

महाब्रिटानीयस्य उत्तरी आयर्ल्याण्डस्य च संयुक्ताधिराज्यम् (आङ्ग्ल: The United Kingdom of Great Britain and Northern Ireland), संक्षिप्त नाम UK), समान्यतया संक्षिप्त नाम संयुक्ताधिराज्यम् अस्ति। उत्तरपश्चिम युरोपस्य किञ्चन राज्यं इदं। चतुर्देशानां संघटनं अस्ति अधिराज्यं इदम्। महाब्रिटानीय-द्वीपस्य, आङ्ग्लस्थानं, स्काटल्याण्ड-देशः, व्हेल्स-देशः च; अपिच आयरल्याण्ड-द्वीपस्य उत्तरी-आयरल्याण्ड-देशः।

संयुक्ताधिराज्यम्
संयुक्ताधिराज्यम्
Union Flag or Union Jack
संयुक्त अधिराज्यस्य ध्वजः

Tags:

आङ्ग्लभाषा

🔥 Trending searches on Wiki संस्कृतम्:

प्राकृतिकविज्ञानम्अकिमेनिड्-साम्राज्यम्अलङ्काराःमत्त (तालः)एलेन ट्यूरिंग३३वेदान्तःजून १०क्षेत्रफलम्उरुग्वाययूरोपखण्डःफिन्लैण्ड्किलोग्राम्प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)पी टी उषा६६जी२०छत्रपति शिवाजीमैत्रेयीब्रायन जोसेफसन५ जूनवैटिकनईश्वरचन्द्र विद्यासागरइतिहासःबहरैनविश्वामित्रःपुरुकुत्स१७ऐतरेयोपनिषत्प्भूकम्पः७७९वेणीसंहारम्विशिष्टाद्वैतवेदान्तः४६९विश्व रेड्क्रास दिनम्यवनदेशःडचभाषाऋग्वेदःकथावस्तुसंस्कृतकरणम् (ज्योतिषम्)अरावलीभासःमृच्छकटिकम्शीतकम्अरबीभाषासमयवलयःकलिङ्गफलम्माक्स् म्युलर्परिवहनम्२१ दिसम्बरनैषधीयचरितम्स्वामी रामदेवःपुरुषोत्तमदास टण्डनमालविकाग्निमित्रम्इरीट्रियाफलम्नाटकम् (रूपकम्)व्याकरणम्स्वातन्त्र्यदिनोत्सवः (भारतम्)नासिकासिकन्दर महान🡆 More