इराक्

ईराक ईरानस्य पश्चिमभागे स्थित: ।

  • राजधानी: बगदाद
  • भाषा: अरबी
इराक्
इराक्

नाम

अस्य नाम्नाम् अनेकानि प्रस्तावितानि उत्पत्तिः सन्ति । एकं सूत्रं उरुक-नगरे लिखितम् अस्ति, अतः अस्य उत्पत्तिः उरुक-नगरे अभवत् । अस्य नामस्य अन्यः सम्भाव्य व्युत्पत्तिः मध्यपार्सियायाः एरक् शब्दात् अस्ति, यस्य अर्थः "निम्नभूमिः" अस्ति । अरबीभाषायाः लोकानाम् अस्य नाम्नाः अर्थः "अतीव मूलं, सु-जलयुक्तः, उर्वरः" इति वर्तते ।

बाह्‍य

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

जमैका२१ दिसम्बर३ दिसम्बर१८ अप्रैलसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)राजस्थानराज्यम्सिकन्दर महानकर्तृकारकम्हङ्गरीबाङ्गलादेशः५६७दशरथःहृदयशास्त्रपुरुषोत्तमदास टण्डनउर्दून्संयुक्तराष्ट्रसङ्घःएलिज़बेथ २भोजपुरीभाषा११८यमः१ अक्तूबरसंस्कृतसंयुक्ताधिराज्यम्चातुर्वर्ण्यं मया सृष्टं...फ्रेङ्क्लिन रुजवेल्टउपनिषद्संयुक्तराज्यानिबिल्वःवात्स्यायनःअशोच्यानन्वशोचस्त्वं...रूसीभाषायमननेपोलियन बोनापार्ट४४४वर्णाश्रमव्यवस्थासंस्कृतव्याकरणपरम्पराब्रह्मचर्यम्३६१७४नडियादसितम्बरस्पेन्चम्पादेशः२६ फरवरीरसतन्त्रम्पर्वताःसाओ पाओलोइस्रेलम्वन्दे मातरम्वेणीसंहारम्क्रैस्ताःशूरसेनःअर्णोराज चौहानमाक्स् म्युलर्इतिहासःक्एलिनोर् रूजवेल्ट्विक्टोरियाशाहजहानःसूफीमतम्३१ दिसम्बरवा१७भगवद्गीता१५४३अण्टार्क्टिकाएकावलीकोलोम्बियाजूनजून ३कुमारसम्भवम्मलाला युसुफजईईजिप्तदेशःफ्रेञ्चभाषासामवेदः🡆 More