सर्वतः पाणिपादं तत्...

श्लोकः

सर्वतः पाणिपादं तत्... 
गीतोपदेशः
    सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
    सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः

सर्वतः पाणिपादं तत् सर्वतः अक्षिशिरोमुखम् सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १३ ॥

अन्वयः

सर्वतः पाणिपादं सर्वतः अक्षिशिरोमुखम्, सर्वतः श्रुतिमत् तत् लोके सर्वम् आवृत्य तिष्ठति ।

शब्दार्थः

    सर्वतः पाणिपादम् = सर्वतोहस्तचरणम्
    सर्वतःश्रुतिमत् = सर्वत्र श्रोत्रेण युक्तम्
    सर्वतोऽक्षि - शिरोमुखम् = सर्वत्र नेत्रशीर्षवदनैः युक्तम्
    तत् = ब्रह्म
    आवृत्य = व्याप्य
    तिष्ठति = वसति ।

अर्थः

तस्य ब्रह्मणः सर्वत्र हस्ताः पादाः नेत्राणि शिरांसि मुखानि श्रोत्राणि च सन्ति । तत् सकलं जगत् व्याप्य वर्तते ।


सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

सर्वतः पाणिपादं तत्... श्लोकःसर्वतः पाणिपादं तत्... पदच्छेदःसर्वतः पाणिपादं तत्... अन्वयःसर्वतः पाणिपादं तत्... शब्दार्थःसर्वतः पाणिपादं तत्... अर्थःसर्वतः पाणिपादं तत्... सम्बद्धसम्पर्कतन्तुःसर्वतः पाणिपादं तत्... सम्बद्धाः लेखाःसर्वतः पाणिपादं तत्...

🔥 Trending searches on Wiki संस्कृतम्:

कच्छमण्डलम्१२१८२ दिसम्बरगजःजैमिनिःसंयुक्ताधिराज्यम्तारणपंथबसप्प दानप्प जत्ति७४७दशरथमाँझिःपुरातत्त्वशास्त्रम्रवीना टंडनभगवद्गीताकुन्तकःउद्भटः२१ दिसम्बरविनायक दामोदर सावरकरब्लिन्डा लव्लेस्१५२३बैतूलहर्षचरितम्पेलेअद्वैतसिद्धिःअश्मकः (अयोध्याकुलस्य राजा)गुणाढ्यःशिवःपाण्डुरङ्ग वामन काणेधर्मशास्त्रम्लोकसभायोगदर्शनस्य इतिहासःआर्याछन्दःब्रह्मपुराणम्केन्‍टकीआस्ट्रेलियादिसम्बर १९१०१९थ्भगत सिंहभारतस्य संविधानम्मोक्षःकलिङ्गद्वीपःतेय्यमक्कदलीफलम्संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)१ अक्तूबरदेवनागरीपक्षधरमिश्रःरामानुजाचार्यःइन्द्रवज्राछन्दःकैंटोनी भाषासमय रैनामल्लिकार्जुनः२२ अगस्तध्वन्यालोकःशिरोवेदनावॉशिंगटन, डी॰ सी॰कपोतःमहात्मा गान्धीन्यायदर्शनम्राजेन्द्र प्रसादसीताबेल्जियम्मन्ना डे१८८९योगःवात्स्यायनःमहाकाव्यम्संयुक्तराज्यानिवराहमिहिरःन्‍यू यॉर्क्उदरम्🡆 More