2130993Aksa/प्रयोगपृष्ठम्

सिडनी शेल्डन्

सिडनी शेल्डन् (११ फरवरी १९१७ – ३० जनवरी २००७) अमेरिकी लेखकः, निर्देशकः, निर्माता च आसीत् । शेल्डन् १९३० तमे दशके प्रमुखः आसीत्, प्रथमं ब्रॉडवे-नाटकेषु कार्यं कृतवान्, ततः चलचित्रेषु कार्यं कृतवान्, विशेषतया सफलं हास्यं द बैचलर एण्ड् द बॉबी-सोक्सर (१९४७) इति लिखितवान्, येन १९४८ तमे वर्षे आस्कर-पुरस्कारः प्राप्तः ।सः दूरदर्शने कार्यं कर्तुं अगच्छत्, यत्र तस्य कृतयः २० वर्षाणां कालखण्डं व्याप्तवन्तः यस्मिन् सः द पैटी ड्यूक शो (१९६३–६६), आई ड्रीम आफ् जीनी (१९६५–७०), हार्ट टु हार्ट् (१९७९-८४) इत्यादीनां निर्माणं कृतवान् । ५० वर्षाणि पूर्णानि कृत्वा सः मास्टर आफ् द गेम (१९८२), द अदर साइड आफ् मिडनाइट् (१९७३), रेज आफ् एन्जेल्स् (१९८०) इत्यादीनि सर्वाधिकविक्रयितानि रोमान्टिक-सस्पेन्स-उपन्यासानि लिखितुं आरब्धवान् ।तस्य १८ उपन्यासानां ५१ भाषासु ३० कोटिभ्यः अधिकाः प्रतियाः विक्रीताः सन्ति ।

प्रारम्भिक जीवन

शेल्डन् इत्यस्य जन्म इलिनोय-राज्यस्य शिकागो-नगरे सिड्नी शेक्टेल्-नगरे अभवत् । तस्य मातापितरौ, रूसीयहूदीवंशस्य, आशर् "ओटो" शेक्टेल् (१८९४–१९६७), आभूषणभण्डारस्य प्रबन्धकः, नताली मार्कस च आसीत् । १० वर्षे सिड्नी प्रथमं विक्रयं कृतवान्, एकस्य काव्यस्य कृते ५ अमेरिकी-डॉलर् । अवसादस्य समये सः विविधकार्येषु कार्यं कृतवान्, कोलोराडो-राज्यस्य डेन्वर्-नगरस्य पूर्व-उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा छात्रवृत्त्या उत्तरपश्चिम-विश्वविद्यालये अध्ययनं कृतवान्, नाटकसमूहेषु लघुनाटकानां योगदानं च कृतवान् ।अवसादयुगे षड्मासानां अनन्तरं स्वपरिवारस्य पोषणार्थं साहाय्यं कर्तुं तस्य शिक्षणं त्यक्तव्यम् आसीत् ।शेल्डन् द्वितीयविश्वयुद्धकाले सेनावायुसेनायाः शाखायां युद्धप्रशिक्षणसेवायां विमानचालकरूपेण सैन्यसेवायां नामाङ्कनं कृतवान् ।तस्य यूनिट् विघटितम्, परन्तु सः नियोजितस्य पूर्वं पुनरावृत्तिः स्खलितचक्रस्य कारणेन मुक्तः अभवत् ।

चरितम्‌

१९३७ तमे वर्षे शेल्डन् हॉलीवुड्-नगरं गतः, तत्र सः पटकथासमीक्षां कृत्वा अनेकेषु बी-चलच्चित्रेषु सहकार्यं कृतवान् ।

ब्रॉडवे

शेल्डन् एमजीएम स्टूडियो तथा पैरामाउण्ट् पिक्चर्स् इत्येतयोः कृते पटकथालेखनं निरन्तरं कुर्वन् ब्रॉडवे मञ्चस्य कृते संगीतलेखनं आरब्धवान् ।सः प्रखरलेखकत्वेन प्रतिष्ठां अर्जितवान्; यथा, एकस्मिन् काले सः बेन् राबर्ट्स् इत्यनेन सह ब्रॉडवे इत्यत्र त्रीणि संगीतानि आसन् - पुनर्लेखितं द मेरी विडो, जैकपॉट्, ड्रीम विद म्यूजिक् च ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

संभेपूस्वसाट्यूपलवःचाणक्यःप्राकृतिकसङ्ख्याप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)जडत्वम् (भौतविज्ञानम्)तर्जनीभारतीयपर्वाणिदशरूपकम्६४१गौतमबुद्धःवेदाविनाशिनं नित्यं...ब्रह्मदेशःआसाराम बापूतारासूर्यः (ज्योतिषशास्त्रम्)शूद्रकःदृश्यकाव्यम्जयशङ्कर प्रसादकाङ्क्षन्तः कर्मणां सिद्धिं...११९२संयोगिता चौहानअरिस्टाटल्विकिसूक्तिःउनउनउनियमवाशिङ्ग्टन् डि सिअयातुल कुरसी१०५०अफजल् गुरुअस्तेयम्यदा यदा हि धर्मस्य...चार्ल्स द गॉलभारतीयदर्शनशास्त्रम्केनोपनिषत्मोरारजी देसाईकर्णम् मल्लेश्वरीॐ तत्सदिति निर्देशो...नर्मदानदी४२औरङ्गजेबनवग्रहाः११ अप्रैलश्रीमद्भागवतमहापुराणम्टेनेसी७८४ब्रह्मचर्याश्रमःपोतकीमुद्राराक्षसम्वेदान्तःलोनार् क्रेटर्१६९१खुदीराम बोसयद्यपिश्रीलङ्काऋतुःसंस्कृतवाङ्मयम्आस्ट्रियापुराणम्व्यक्तित्वविकारःजियोन महोत्सवःअन्तर्जालम्दश अवताराःदिलीप कुमारअयोध्याकुलबुधः७११८विकिमीडियानोबेल् प्रशस्तिःप्रमाणम्उद्भटःआकाशवाणी(AIR)अगस्त १🡆 More