2130993Aksa

· https://www.duhoctrungquoc.vn/wiki/en/Sidney_Sheldon

2130993aksa २२ एप्रिल् २०२२ से सदस्य हैं

सिड्नी शेल्डन्

षिद्नेय् शेल्दोन
[[File:Memories_of_midnight|frameless|alt=]]
जननम् षिद्नेय् स्चेच्तेल्
(१९१७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-११)११, १९१७
Chicago, Illinois, U.S.
मरणम् ३०, २००७(२००७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-३०) (आयुः ८९)
रन्चो मिरागे, छलिफ़ोर्निअ,उ.स .
वृत्तिः नोवेलिस्त, स्च्रीन्व्रितेर , तेलेविसिओन् प्रोदुचेर
कालः 1941–2007
प्रकारः Crime fiction, thriller
पतिः/पत्नी फलकम्:Plain list


इन्ट्रडक्शन

सिड्नी शेल्डन् ( ११ फरवरी १९१७ – ३० जनवरी २००७) अमेरिकी लेखकः, निर्देशकः, निर्माता च आसीत्। सः इलिनोय-राज्यस्य शिकागो-नगरे सिड्नी शेक्टेल्-नगरे जन्म प्राप्नोत् ।तस्य मातापितरौ, रूसीयहूदीवंशस्य, आशेर् "ओटो" शेक्टेल् (१८९४–१९६७),एकस्य आभूषणभण्डारस्य प्रबन्धिका,नताली मार्कस। १९६९ तमे वर्षे शेल्डन् इत्यनेन द नेक्ड् फेस् इति प्रथमः उपन्यासः लिखितः। अस्मिन् पुस्तके सर्वोत्तमप्रथम उपन्यासस्य वर्गे अमेरिकादेशस्य रहस्यलेखकानां एड्गर एलन पो पुरस्कारस्य नामाङ्कनं प्राप्तम् ।अवसादस्य समये सः विविधकार्येषु कार्यं कृतवान्, कोलोराडो-राज्यस्य डेन्वर्-नगरस्य पूर्व-उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् च ।पश्चात् सः द्वितीयविश्वयुद्धकाले सेनावायुसेनायाः शाखायां युद्धप्रशिक्षणसेवायां

विमानचालकरूपेण सैन्यसेवायां नामाङ्कनं कृतवान् ।तस्य यूनिट् विघटितम्, परन्तु तस्य परिनियोजनात् पूर्वं स्वास्थ्यविषयाणां कारणात् सः मुक्तः अभवत् ।


प्रारम्भिक जीवन

शेल्डन् प्रथमवारं जेन् काउफ्मैन् हार्डिङ्ग् (१९४५–१९४६) इत्यनेन सह विवाहितः ।ततः ३० वर्षाणि यावत् जोर्जा कर्टराइट् इत्यनेन सह विवाहः अभवत्, सा मञ्चस्य चलच्चित्रस्य च अभिनेत्री पश्चात् आन्तरिकविन्यासकः अभवत् ।तेषां मैरी शेल्डन् इति कन्या आसीत्, सा अपि उपन्यासकारः अभवत् ।शेल्डन् इत्यनेन १९८९ तमे वर्षे लासवेगास्-नगरे पूर्वबाल-अभिनेत्री अलेक्जेण्ड्रा जॉयस् कोस्टोफ् इत्यस्याः विवाहः कृतः ।

१९३७ तमे वर्षे शेल्डन् हॉलीवुड्-नगरं गतः, तत्र सः पटकथासमीक्षां कृत्वा अनेकेषु बी-चलच्चित्रेषु सहकार्यं कृतवान् ।शेल्डन् एमजीएम स्टूडियो तथा पैरामाउण्ट् पिक्चर्स् इत्येतयोः कृते पटकथालेखनं निरन्तरं कुर्वन् ब्रॉडवे मञ्चस्य कृते संगीतलेखनं आरब्धवान् ।सः १९५९ तमे वर्षे ग्वेन् वर्डन् इत्यनेन अभिनीतस्य रेडहेड् इति सङ्गीतस्य कृते टोनी पुरस्कारं प्राप्तवान् ।तस्य अन्येषु मञ्चनाटकेषु ऐलिस इन् आर्म्स्, द किङ्ग् आफ् न्यूयॉर्क, द जज्, रोमन कैण्डल् च सन्ति ।केवलं रोमन कैण्डल् पुस्तकरूपेण प्रकाशितम् अस्ति।

ब्रॉडवे इत्यत्र शेल्डन् इत्यस्य सफलतायाः कारणात् सः पुनः हॉलीवुड् आनयत्, यत्र तस्य प्रथमं कार्यं द बैचलर एण्ड् द बॉबी-सॉक्सर्,येन १९४७ तमे वर्षे सर्वश्रेष्ठमूलपटकथायाः अकादमीपुरस्कारः प्राप्तः।तस्य अन्येषु केचन लेखन-क्रेडिट्-मध्ये सोउथ् ओफ़् पनम,गम्ब्लिन्ग दौघ्तेर्स,डङ्गेरोउस् लद्य, बोर्रोवेद-हीरो, मर.दिस्त्रिच्त आत्तोर्नेय् इन थे चार्तेर चासे,अनेकानि च।

सः दूरदर्शनस्य कृते कृतीः लिखितवान्, यत्र तस्य कृतयः २० वर्षाणां कालखण्डं व्याप्तवन्तः यस्मिन् सः द पैटी ड्यूक शो (१९६३–६६), आई ड्रीम आफ् जीनी (१९६५–७०), हार्ट टु हार्ट (१९७९–८४) इत्यादीनां निर्माणं कृतवान् ।

५० वर्षाणि पूर्णानि कृत्वा सः मास्टर आफ् द गेम (१९८२), द अदर साइड आफ् मिडनाइट् (१९७३), रेज आफ् एन्जेल्स् (१९८०) इत्यादीनि सर्वाधिकविक्रयितानि रोमान्टिक-सस्पेन्स-उपन्यासानि लिखितुं आरब्धवान् ।तस्य १८ उपन्यासानां ५१ भाषासु ३० कोटिभ्यः अधिकाः प्रतियाः विक्रीताः सन्ति ।शेल्डन् सर्वकालिकस्य शीर्ष-१० सर्वाधिकविक्रयितकथालेखकानां मध्ये एकः इति निरन्तरं उद्धृतः अस्ति ।

पामस्प्रिंग्स्, कैलिफोर्निया-नगरस्य एकः निवासी[२८] शेल्डन् २००७ तमे वर्षे जनवरी-मासस्य ३० दिनाङ्के रन्चो मिराज्, कैलिफोर्निया-नगरस्य आइसनहावर-चिकित्साकेन्द्रे निमोनिया-रोगेण मृतः ।तस्य अवशेषाणां दाहसंस्कारः कृतः, भस्म वेस्टवुड् विलेज् मेमोरियल पार्क श्मशाने अन्त्येष्टिः अभवत् ।

शेल्डन् इत्यनेन द बैचलर एण्ड् द बॉबी-सॉक्सर, 1947 इत्यस्य कृते मौलिकपटकथालेखनस्य (१९४७) अकादमीपुरस्कारः प्राप्तः,एकः टोनी पुरस्कारः (१९५९) तस्य संगीतस्य रेडहेडस्य कृते, तथा च एनबीसी-सिटकॉम्-इत्यस्य,अहं जीनी इत्यस्य स्वप्नं करोमि, एनबीसी-सिटकॉम् इत्यादीनि अनेकानि च।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

इरिडियमरूप्यकम्कपोतःखो खो क्रीडासोनिया गान्धीमयि सर्वाणि कर्माणि...धाराशिव जनपदप्राकृतिकसङ्ख्याकालिफ़ोर्नियाकुञ्जीफलकम्मोघलसाम्राज्‍यम्प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)ईथ्योपियाशूद्रकःसुन्दरकाण्डम्ताराधनञ्जयःवृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः (योगसूत्रम्)ऋतुःसिद्धान्तकौमुदीक्षमा रावदण्डीसुकर्णोवैदिकसाहित्यम्कात्यायनीपञ्चतन्त्रम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याजडत्वम् (भौतविज्ञानम्)भक्तिः१५.४ ततः पदं तत्परिं….हल्द्वानीजार्ज २ग्रीष्मःजीवविज्ञानिनःछत्रपति शिवाजीविश्वनाथःपोलॅण्ड्अभिनवगुप्तःरकुल प्रीत सिंहजियोन महोत्सवःजयन्त्युत्सवाः१६६३जम्बूफलम्पृथ्वी४३०वेदाविनाशिनं नित्यं...१६९१सांख्यदर्शनम्६ जनवरीवानप्रस्थाश्रमःतृतीयपानिपतयुद्धम्संस्कृतभाषामहत्त्वम्वितथदिसम्बर २८देवनागरीनोबेल् प्रशस्तिःकादम्बरीविलियम ३ (इंगलैंड)वियतनामीभाषा12.2 मय्यावेश्य मनो….आनन्दवर्धनःहैरी ट्रूमनरामः१९०१आसान्सोल्Spokensanskrit.deअर्जुनविषादयोगःहरियाणाराज्यम्साङ्ख्यदर्शनम्नारायणभट्टःमनोरञ्जनंप्यायमः८००🡆 More