2110175Chinthala Charvee/प्रयोगपृष्ठम्

रूसीसंस्कृतेः राष्ट्रस्य इतिहासेन, तस्य भौगोलिकस्थित्या, तस्य विशालविस्तारेण, धार्मिकसामाजिकपरम्पराभिः, पाश्चात्यप्रभावेन च निर्मितवती अस्ति यूरोपीयचिन्तनस्य विकासे रूसीलेखकाः दार्शनिकाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति । रूसीजनाः शास्त्रीयसङ्गीतम्, बैले, क्रीडा, चित्रकला, चलच्चित्रं च बहु प्रभावितवन्तः । विज्ञान-प्रौद्योगिकी-अन्तरिक्ष-अन्वेषणे च राष्ट्रेण अग्रणी-योगदानं कृतम् अस्ति । रूसदेशस्य १६० जातीयसमूहाः केचन १०० भाषाः वदन्ति । २००२ तमे वर्षे जनगणनानुसारं १४२.६ मिलियनं जनाः रूसीभाषां वदन्ति, तदनन्तरं तातारभाषां ५३ लक्षं, युक्रेनीभाषा च १८ लक्षं जनाः वदन्ति । रूसीभाषा एकमात्रं आधिकारिकराज्यभाषा अस्ति, परन्तु संविधानेन व्यक्तिगतगणराज्येभ्यः रूसीभाषायाः पार्श्वे स्वदेशीयभाषां सह-आधिकारिकं कर्तुं अधिकारः दत्तः अस्ति । व्यापकप्रसारस्य अभावेऽपि रूसीभाषा सम्पूर्णे रूसदेशे एकरूपा अस्ति । रूसीभाषा यूरेशियादेशस्य भौगोलिकदृष्ट्या सर्वाधिकं व्यापकभाषा अस्ति तथा च सर्वाधिकं प्रचलिता स्लावभाषा अस्ति । रूसीभाषा इन्डो-यूरोपीयभाषापरिवारस्य अन्तर्गतः अस्ति तथा च पूर्वस्लाविकभाषासु जीवितानां सदस्यानां मध्ये एकः अस्ति; अन्ये बेलारूसीयाः युक्रेनीयाः च (संभवतः च रुसिन्) भवन्ति । पुरातनपूर्वस्लाविकभाषायाः (पुराणरूसीभाषायाः) लिखितानि उदाहरणानि १० शताब्द्याः आरभ्य प्रमाणितानि सन्ति । विश्वस्य चतुर्थांशतः अधिकं वैज्ञानिकसाहित्यं रूसीभाषायां प्रकाश्यते । रूसीभाषा सार्वभौमज्ञानस्य कोडिंग्-भण्डारणस्य च साधनरूपेण अपि प्रयुक्ता भवति-विश्वस्य सर्वासु सूचनासु ६०–७०% आङ्ग्लभाषायां रूसीभाषायां च प्रकाशिता भवति । एषा भाषा संयुक्तराष्ट्रसङ्घस्य षट् राजभाषासु अन्यतमा अस्ति । रूसीवास्तुकलानां इतिहासः प्राचीनस्लावजनानाम् प्रारम्भिककाष्ठशिल्पभवनैः आरभ्यते, कीवानरूसस्य चर्चवास्तुकला च। कीवान् रुस्' इत्यस्य ईसाईकरणस्य अनन्तरं कतिपयानि शताब्दानि यावत् तस्य प्रभावः मुख्यतया बाइजान्टिनसाम्राज्येन अभवत् । अरस्तू फियोरावन्ति इत्यादयः इटालियनवास्तुविदः रूसदेशे पुनर्जागरणकालस्य प्रवृत्तिम् आनयन्ति स्म । १६ शताब्द्यां अद्वितीयतम्बूसदृशानां चर्चानाम् विकासः अभवत्; तथा च प्याजगुम्बजस्य परिकल्पना, यत् रूसीवास्तुकलानां विशिष्टं लक्षणम् अस्ति । १७ शताब्द्यां मास्को-नगरे, यारोस्लाव्-नगरे च अलङ्कारस्य अग्निशैली प्रफुल्लिता, क्रमेण १६९० तमे दशके नारिश्किन्-बारोक्-चलच्चित्रस्य मार्गः प्रशस्तः मातृयोष्का गुडिया रूसी नीड बनाने वाली गुड़िया है। मातृयोष्कपुतलीनां समुच्चयस्य काष्ठाकृतिः भवति यत् विच्छिद्य अन्यत् समानप्रकारस्य किन्तु अन्तः किञ्चित् लघुतरं आकृतिं प्रकाशयितुं शक्यते अस्य क्रमेण अन्तः अन्यत् किञ्चित् लघुतरं आकृतिः अस्ति इत्यादि । नेस्टेड् आकृतीनां संख्या प्रायः षड् वा अधिकानि भवन्ति । आकारः प्रायः बेलनाकारः भवति, शिरस्य कृते उपरि गोलाकारः, अधः प्रति क्षीणः च भवति, परन्तु अन्यत् अल्पम् । पुतलीनां अत्यन्ताः न सन्ति, (चित्रितानि व्यतिरिक्तानि)। यथार्थकला प्रत्येकस्य पुतलीचित्रे अस्ति, यत् अत्यन्तं विस्तृतं भवितुम् अर्हति । विषयः प्रायः पारम्परिकवेषधारिणः कृषकबालिकाः भवन्ति, परन्तु प्रायः किमपि भवितुम् अर्हति; यथा, परिकथाः अथवा सोवियतनेतारः। रूसीहस्तशिल्पस्य अन्येषु रूपेषु खोखलोमा, डिम्कोवो खिलौना, गझेल्, झोस्टोवो चित्रकला, फिलिमोनोव् खिलौनानि, पिसाङ्का, पावलोवो पोसाद शालः, रुश्निकः, पलेखः च सन्ति । रूसी-कलाकारानाम् अन्तर्राष्ट्रीयभूमिका, दर्जा च दातुं १७५७ तमे वर्षे रूसी-कला-अकादमी-संस्थायाः निर्माणं कृतम् । अकादमीतः उल्लेखनीयचित्रचित्रकाराः इवान आर्गुनोव, फ्योदोर रोकोटोव, दिमित्री लेवित्स्की, व्लादिमीर् बोरोविकोव्स्की च सन्ति । १९ शताब्द्याः आरम्भे यदा नवशास्त्रीयवादः रोमान्टवादः च प्रफुल्लितः तदा प्रसिद्धाः शैक्षणिककलाकाराः पौराणिकविषयेषु बाइबिलविषयेषु च ध्यानं दत्तवन्तः, यथा कार्ल ब्रिउलोवः, अलेक्जेण्डर् इवानोवः च । रूसीजनानाम् लोकसङ्गीतस्य विशिष्टाः परम्पराः सन्ति । विशिष्टानि जातीयरूसीवाद्ययन्त्राणि गुस्ली, बलालाइका, झालेइका, बलालाइका कॉन्ट्राबेस्, बायन अकॉर्डियन, जिप्सी गिटारः, गर्मोष्का च सन्ति । रूसीशास्त्रीयरचयितासु लोकसङ्गीतस्य महत् प्रभावः आसीत्, आधुनिककाले च एतत् लोकप्रियलोकसमूहानां सङ्ख्यायाः प्रेरणास्रोतः अस्ति, येषु सर्वाधिक प्रमुखाः सन्ति गोल्डन् रिंग्, उराल्स् नेशन कोयर, ल्युड्मिला ज़िकिना रूसी लोकगीतानि, तथा च सोवियतयुगस्य देशभक्तिगीतानि विश्वप्रसिद्धस्य रेड आर्मी गायनसमूहस्य अन्येषां लोकप्रियरूसीसमूहानां च रेपर्टरी-समूहस्य अधिकांशं भवति । रूसीजनाः सर्वदा स्वसङ्गीतपरम्पराणां मूल्यं दत्तवन्तः, तेषां केचन प्राचीनतमाः वाद्ययन्त्राणि यथा गुस्ली इत्यादीनि संरक्षितानि सन्ति यत् १,००० वर्षाणाम् अधिकं पुरातनम् अस्ति यद्यपि रूसदेशः स्वस्य इतिहासस्य अन्ते शास्त्रीयसङ्गीतस्य विकासं कृतवान् तथापि एषा विधा देशे विशिष्टतमासु विधासु अन्यतमः अभवत् । विश्वस्य केचन महान् शास्त्रीयसङ्गीतकाराः रूसीजनाः आसन् येषां उल्लेखनीयाः उदाहरणानि डेविड् ओइस्ट्राख्, अन्ना नेत्रेब्को च आसन् । बैले रूसदेशे सर्वाधिकं लोकप्रियनृत्यशैलीषु अन्यतमः अस्ति यद्यपि प्रारम्भे, बैले केवलं अभिजातवर्गस्य मनोरञ्जनाय एव आसीत् विशेषतः सम्राज्ञी अन्नायाः शासनकाले १७४० तमे वर्षे रूसी-बैले-क्षेत्रे एकः केन्द्रीयः व्यक्तिः सर्गेई डायघिलेव् इत्यनेन प्रथमा बैले-कम्पनी स्थापिता । रूसी-बैले-नर्तकाः मुख्यतया वागानोवा-पद्धत्याः उपयोगेन विस्तृतप्रशिक्षणस्य कारणेन विश्वे केचन प्रसिद्धाः सन्ति । रूसीजनाः मनोरञ्जनाय व्यावसायिकरूपेण च क्रीडाणां विस्तृतसमूहं क्रीडन्ति । ओलम्पिकक्रीडायां रूसदेशः विशेषतया समृद्धः आसीत् यदा सः बृहत्तरस्य सोवियतगणराज्यस्य भागः आसीत् । लारिसा लटिनिना सोवियत-क्रीडकानां सफलतमानां मध्ये एकः आसीत् तथा च देशे १८ पदकानि प्राप्तानि सन्ति येषु अर्धं स्वर्णम् आसीत् । रूसीजनाः अपि शतरंजक्रीडायां वर्चस्वं प्राप्तवन्तः तेषां केचन विशिष्टाः खिलाडयः गैरी कास्पारोवः एव्गेनी अलेक्सीवः च सन्ति ये द्वौ अपि अन्तर्राष्ट्रीयग्राण्डमास्टरौ स्तः। सोवियतयुगे देशे अस्य क्रीडायाः प्रवेशः कृतः चेदपि आइसहॉकी-क्रीडायां रूसीजनानाम् अपि वर्चस्वम् अस्ति । टेनिस्-क्रीडायां रूस-देशे जन्म प्राप्य मारिया शारापोवा द्वे द्वे अवसरे विश्व-प्रथम-स्थानं प्राप्य क्रीडायाः पराकाष्ठां प्राप्तवती अस्ति ।

Great_emblem_of_the_Russian_Navy

Russian_Democratic_Federal_Republic

The_State_Russian_Museum,_Saint_Petersburg,_Russia https://www.worldatlas.com/articles/russian-culture-customs-and-traditions.html https://www.duhoctrungquoc.vn/wiki/en/Russia

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ऐर्लेण्ड् गणराज्यम्ज्ञानविज्ञानयोगःमाडिसन्२३ मईकोरिया१२ मईभट्टनारायणःसंस्काराःभाष्यम्मिसिसिपी१०९२अभिजित् नक्षत्रम्चिलि१६८७उज्ज्वला१८१०मार्च २६१५ जनवरीस्माधुर्यम्बहुब्रीहिसमासःशिल्पविद्यावेदव्यासःएइड्स्नवम्बर १७२१ अप्रैलविश्वकोशःयुधिष्ठिरःविनायक दामोदर सावरकरमोजम्बीक५२७मृत्तिका१३३५विश्वामित्रःजून १८श्रीहर्षःनृत्यम्खलुमडगास्कर२७ मार्चसंस्कृतव्याकरणपरम्परा१७३२सुभाषितरत्नभाण्डागारम्आकाशगङ्गा५१५जरागोजाएस्पेरान्तो७४लेतुवाभाषावायु परिवहनसंस्कृतस्य प्रयोजनम्६ फरवरीयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१४ अप्रैलजुलाई १५८९३मैथुनम्स्वामी विवेकानन्दःआचार्यः देवव्रतःकाव्यम्वेदानां सामवेदोऽस्मि...कराची🡆 More