स्वागतम्

क्रियानुसन्धानस्य अर्थः :-

विद्यालयीय कार्यप्रणाल्याः परिष्कारार्थं परिवर्तनार्थं च एषः कश्चन महत्वपूर्ण विधिः ।एतस्य अनुसारं शिक्षकः स्व शिक्षण समस्याः समाधातुं अस्य प्रयोगं कुरुते। प्रधानाचार्यः विद्यालयीय समस्याः समाधातुं वैज्ञानिकाध्ययनेन तत्र परिवर्तनं सम्पादयति। इयं च क्रियानुसन्धान प्रक्रिया, समस्या केन्द्रिता भवति। शोधकार्य प्रणाल्यां विद्यमान समस्याः समाधाय, तत्र परिवर्तनस्य आनयनं एतस्याः केवलं उद्देश्यं न, अपि तु क्रियानुसन्धानस्य माध्यमेन शिक्षायाः तादृश दैनिक समस्यानां समाधानं अध्यापकः स्व सहियोगिनां सहाय्येन प्रभाविरूपेण प्रस्तौति। एतेन शिक्षां अधिकोपयोगिनीं विधाय शैक्षिक समस्यानां समाधानं वैज्ञानिकरूपेण वस्तुनिष्ठरूपेण प्रमाणिकरूपेण च प्रस्तूयते।

क्रियानुसन्धानस्य महत्त्वं :-

शिक्षा लोकतन्त्राधारस्य सामाजिकपरिवर्तनस्य च एकं शक्तिशालि महत्त्वपूर्णं च यन्त्रं भवति।

क्रियानुसन्धानस्य विकासः :-

अस्य शुभारम्भः अमेरिका देशे अमवत्। द्वितीय विश्वयुद्धसमये सर्वप्रथमं "क्रियानुसन्धानम्" इति शब्दस्य प्रयोगः कोलियर् महोदयेन कृतः।

विकिपीडियायां परिभ्रमणम्

संस्कृतविकिपीडियायां परिभ्रमणार्थं मुखपृष्ठे गच्छतु, एकं विषयं चिनोतु यः भवते रोचते, तदनन्तरम् अन्वेषणम् आरभताम् । प्रत्येकेन पुटेन सह एका अन्वेषणमञ्जूषा अपि दृश्यते ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नील शिशु लक्षणअगस्त १८थाईलेण्ड्एस्टोनिया२४ नवम्बरदिसम्बर ४१३९२२७ जूनपर्यावरण-संरक्षणम्८६१६५९अप्रैल १२संस्कृतम्भाषाहिन्दूधर्मःसितम्बर १८६५५१७१३जुलाई ६तुञ्चत्तु रामानुजन् एळुत्तच्चन्रास्या१०५५२२ मार्चसागरःजनवरी २९अण्टार्क्टिकामार्च ८४६३अक्तूबर ३०अगस्त १७मई १५भारविः२५ दिसम्बर१६ अक्तूबरअक्तूबर २२२८ अप्रैल२२८जून २४३०२८००मारिषस्८०६संयुक्ताधिराज्यम्फरवरी २७बुधवासरःवर्नर हाइजेनबर्गविश्वकोशः१७२४१६८८१अक्तूबर ५८१९७८५३१ मार्च१६८०१३८२४९५वैय्याकरणाःजून २२माध्यमम् (संचारः)३५नवम्बर ३दशरूपकम्जनवरी ३०चित्रकलाअक्तूबर १४मार्च १९मार्च ९३० जुलाई६ सितम्बरदेहली२२ सितम्बरअक्तूबर २अप्रैल ५जुलाई २५मार्च २७१४८६🡆 More