द्रोणपर्व

इदं महाभारतस्य सप्तमं पर्व अस्ति। अस्मिन् तु महाभारतयुद्धस्य सः भागः वर्णितः यस्मिन् द्रोणः सेनापतित्वेन भवति।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

तेलुगुभूगोलम्५३३रक्तदुर्गम्२७ अक्तूबरआङ्ग्लभाषाकलिङ्गद्वीपःफ्रेञ्चभाषाहनुमज्जयन्तीकर्मण्येवाधिकारस्ते...बकःप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)नेपालदेशःपाणिनेः ग्रन्थपञ्चकम्१६४८५६७३० दिसम्बर१८६७न्१९ जुलाईपर्वतारोहणक्रीडादक्षिणकोरियासंहतिः (भौतविज्ञानम्)९९१आश्रमव्यवस्थाह्१५ जुलाईवङ्गःमोरारजी देसाईबुल्गारियाबाक्सामण्डलम्२३ अगस्तनेत्रशल्यचिकित्सादेवनागरीभारतस्य इतिहासः२१ दिसम्बरमधुसंस्कृतभाषामहत्त्वम्जून ३बर्गमलन्डन्मारिषस्शुक्रःन तद्भासयते सूर्यो...छायाग्राहिका१६७४ब्रह्मचर्याश्रमःविशिष्टाद्वैतवेदान्तःस्वातन्त्र्यदिनोत्सवः (भारतम्)६ मार्चसंस्कृतकवयः१८९५९९साङ्ख्यदर्शनम्चम्पूरामायणम्जीवाणुःरक्तम्कवकम्४४४यमःमाण्डूक्योपनिषत्ऋतुःविश्वामित्रःअण्टार्क्टिकान त्वेवाहं जातु नासं...२४ अप्रैलजूनसंस्कृतव्याकरणपरम्परा🡆 More