अबुपर्वतः

राजस्थानराज्ये स्थितम् एतत् गिरिधाम एतत् प्राचीनकालादपि अतीव प्रसिद्धम् अस्ति । अत्र अनेके देवालयाः वीक्षणस्थानानि जैनवास्तुक्षेत्राणि च सन्ति । अरावळीपर्वतश्रेण्यां स्थितं १२०० मीटर् उन्नतं गिरिधाम एतत् Olympus of Rajastan इति च प्रसिद्धम् अस्ति । अबुपर्वतः २२ कि.मी दीर्घः ६ कि.मी विस्तृतः च । भारतीयजैनवास्तुशिल्पस्य अत्युन्नतम् उदाहरणमस्ति । पर्वते नक्कीसरोवरम् अस्ति । टोडराक् सनसेट् पायिण्ट् हनिमूनपायिण्ट् इत्यादि वीक्षणस्थानानि प्रवासिजनानाम् आनन्ददायकानि सन्ति ।

मौण्ट् अबु

अबुपर्वतः
गिरिधाम
सूर्यास्तमानानन्तरं नक्कीसरोवरम्
सूर्यास्तमानानन्तरं नक्कीसरोवरम्
देशः भारतम्
राज्यम् राजस्थानराज्यम्
मण्डलम् सिरोही
Elevation
१,२२० m
Population
 (2011)
 • Total ३०,०००
 • Density ५०/km
Languages
 • Official हिन्दी
Time zone UTC+5:30 (IST)
PIN
307501
Telephone code +02974
Vehicle registration Rajashthan
अबुपर्वतः
टाड् राक्
अबुपर्वतः
नक्कीसरोवरं टाड् राक् च

Tags:

राजास्थानम्

🔥 Trending searches on Wiki संस्कृतम्:

१९ अप्रैलमालासर (ग्राम)दर्शनानिह्यूगो द व्रीस्बेल्जियम्प्रस्थानत्रयम्भारतीयसंविधानलोकसभा२३ जुलाईविसूचिकाअभिनेताप्राचीन-वंशावलीबौद्धधर्मःदिसम्बर १९ज्योतिषशास्त्रम्स्मुरासाकी शिकिबुविज्ञानेतिहासःपतञ्जलिःनव रसाः२९३शक्तिभद्रःशर्करादशरूपकम्ओषधयः४४४बलरामपुरम्तारणपंथ१०१९केनडामुकेशःलिन्डा लव्लेस्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)मराठीभाषालिपयःज्योतिषशास्त्रस्य इतिहासःभूगर्भशास्त्रम्संस्कृतसाहित्येतिहासःअक्षरम्विकिःपरित्राणाय साधूनां...ऋणम्जे साई दीपक१५२३बुद्धियुक्तो जहातीह...हठयोगः१७७६न हि ज्ञानेन सदृशं...भारविः२३७जलम्१६१३पुराणलक्षणम्शब्दःसर्वपल्ली राधाकृष्णन्ओडिशीवात्स्यायनःधातुविमर्शःसूत्रम्१२१८मध्वाचार्यःबर्लिनविज्ञानम्अभिषेकनाटकम्जैनदर्शनम्चितकारा विश्वविद्यालयअन्नदाशंकर रायपाषाणयुगम्गरुडपुराणम्रामःमल्लिकार्जुनः🡆 More