Wiki संस्कृतम्

धियो यो नः प्रचोदयात् ॥ अस्माकं प्रज्ञाकर्माणि तस्मात् विश्वचेतनात् प्रेरितानि भवन्तु । -यजुर्वेदः ३-३५

शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
मुख्यपृष्ठम्
ऋग्वेदस्य मातृका

वेदः संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते। भारते धर्मव्यवस्था वेदायत्तैव। वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया। श्रुतिस्मृत्योर्विरोधे श्रुतिरेव गरीयसी। न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि। प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते। चत्वारः वेदाः भवन्ति। ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति। एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागः अस्ति। वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति। तानि च सूक्तानि प्रतिभानवतां ऋषीणां योगदानानि भवन्ति। एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति। (अधिकवाचनाय »)

प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
संस्कृतवाक्यानि प्रतीकेषु उपयुक्तानि -
आधुनिकलेखः
आधुनिकाः लेखाः
मुख्यपृष्ठम्
बेङ्गळूरु

"बेङ्गलूरु"(Bangalore) नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति। बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते। एतत् मण्डलमपि। बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति। २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम्। एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम्। अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति। बेङ्गलूरुनगरे ५१% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति। बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति। (अधिकवाचनाय »)

वर्तमानघटनाः
अद्यतनं सुभाषितम्
यो यस्य चित्ते वसति न सदूरे कदाचन।

खे सूर्य कमलं भूमौ दृष्ट्वेदं स्फुटति प्रियाः ॥

              गर्गसंहिता माधुर्यखण्डः १/११

यः यस्य हृदये निवसति सः कदापि तस्मात् दूरे न तिष्ठति। यद्यपि सूर्यः आकाशे अस्ति कमलं तु भूमौ निवसति तथापि सूर्यस्य दर्शनमात्रेण कमलं विकसितं भवति (सूर्यस्य सान्निध्यम् अनुभवति )।

सहपरियोजनाः

भाषा

🔥 Trending searches on Wiki संस्कृतम्:

कन्दुकक्रीडाअश्मकः (अयोध्याकुलस्य राजा)मनुस्मृतिःथामस् हण्ट् मार्गन्महाभाष्यम्पाकिस्थानम्तण्डुलाःप्रजहाति यदा कामान्...भाषामैत्रेयीसङ्गीतम्बलरामपुरम्सुब्रह्मण्य भारतीभीमराव रामजी आंबेडकरसिलवासाविसूचिकामीराबाईवा५११रसगङ्गाधरःफेस्बुक्अभिनेताआर्षसाहित्यम्रजतम्वैदिकसाहित्यम्नवम्बर २दुर्गामाण्डूक्योपनिषत्स्कन्दस्वामीलिपयःकर्मसंन्यासयोगःजुलाई १२जेफर्सन्-नगरम्यमःप्राणायामःऋषभदेवःभगवद्गीतास्कन्दपुराणम्२७ दिसम्बरसचिन तेण्डुलकरअश्वत्थःMain pageमाघःमासचुसेट्‍ससम्भाजीयष्टिकन्दुकक्रीडा५९९शक्तिभद्रःजून २३दानम्५२ शक्तिपीठानिशुक्लरास्या५३८संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)2.26 विवेकख्यातिरविप्लवा हानोपायःनवरात्रोत्सवःसत्ययुगम्सांख्ययोगःरामःशाकानिठाकुर परिवारयोगःकीलोत्पाटिवानरस्य कथावैश्वीकरणम्१४१०भारतम्प्रशस्तपादःसर्वपल्ली राधाकृष्णन्१८१८रास्या🡆 More