२९ मार्च: दिनाङ्क

}

२९ मार्च-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य अष्टाशीतितमं (८८) दिनम् । लिप्-वर्षानुगुणम् नवाशीतितमं (८९) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २७७ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

२९ मार्च इतिहासः२९ मार्च मुख्यघटनाः२९ मार्च जन्म२९ मार्च मृत्युः२९ मार्च पर्व, उत्सवाः च२९ मार्च बाह्यानुबन्धाः२९ मार्च

🔥 Trending searches on Wiki संस्कृतम्:

कल्पःअल्बर्ट् ऐन्स्टैन्विश्वामित्रःअश्वत्थामाभरुचमण्डलम्६९५श्रीहर्षःज्ञानम्जून १६वावाङ्मे मनसि प्रतिष्ठितालायबीरियामतङ्गमुनिःनैषधीयचरितम्सरस्वतीनदीअभिजित् नक्षत्रम्६ अप्रैलविक्टोरियाअर्थशास्त्रम् (शास्त्रम्)सिकन्दर महानहेनरी ८समय रैनाभोजपुरी सिनेमाब्आफ्रिकाखण्डःशर्मण्यदेशःकुन्तकःपार्वतीहार्वर्ड् विश्वविद्यालयःकृष्ण वर्णःजनवरी २६सहसामान्टगोमेरी१३२३भारतीयप्रौद्यौगिकसंस्थानम्१७४३स्मृति इरानी११ जनवरीजून २९हिन्दुदेवताः१३२६सरस्वती देवीटोर्रे देल ग्रेकोसेशेलजे साई दीपक४२८१८३०संयुक्तराज्यानिसाहित्यदर्पणःपाशायीभाषाःदशरूपकम्प्राणायामःवास्तुशास्त्रम्राशिविज्ञानम्विश्वकोशःकैटरीना कैफपक्षिणःएरण्डतैलम्चम्पूरामायणम्हिन्दीराजयोगःएक्वाडोरमेडलिन् स्लेड्दिसम्बरअगस्त ५🡆 More