२०१५

जनवरी

  • १ जनवरी – प्लानिंग-कमिशन् इत्याख्यस्य भारतसर्वकारीयविभागस्य स्थाने नीति-आयोगः इत्याख्यस्य नवीनविभागस्य स्थापना अभवत् ।
  • २ – ३ जनवरी – ज्ञानसङ्गमः (Gyan Sangam) इत्याख्यः कार्यक्रमः पुणे-महानगरे आयोजितः । तस्मिन् दिनद्वयात्मके कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी, वित्तमन्त्री अरुण जेटली, रिझर्व बैङ्क ऑफ इण्डिया इत्यस्य कोषागारस्य राज्यपालः रघुराम राजन्, विभिन्नानां वित्तीयसंस्थानां अध्यक्षाः च उपस्थिताः ।
  • ८ – ९ जनवरी – गुजरातराज्यस्य गान्धिनगरे वार्षिक-प्रवासिभारतीयदिवसस्य सम्मेलनम् अभवत् ।
  • १३ जनवरी – उत्तरप्रदेशराज्यस्य मलीहाबाद-नगरे विकृतमदिरायाः पानेन ३२ जनाः मृताः ।
  • २६ जनवरी – भारतीयैः भारतीयगणतन्त्रोत्सवः आचरितः । तस्मिन् उत्सवे अमेरिकासंयुक्तराष्ट्रस्य राष्ट्रपतिः मुख्यातिथित्वेन उपस्थितः ।
  • २७ जनवरी – 'राष्ट्रिय राइफल्' इत्याख्यस्य भारतीयसैन्यविभागस्य 'कर्नल्'-पदविभूषितः एम्. एन् राई-महोदयः, स्पेशियल् ऑपरेशन् ग्रुप्-संस्थायां 'कोस्टेबल्'-पदारूढः सञ्जीवकुमारसिंहः च जम्मूकाश्मीरराज्यस्य पुलावामामण्डलस्य तरल-नामके स्थाने आतङ्कवादिभिः सह जाते युद्धे हुतात्मानौ अभवताम् । तस्मिन् युद्धे द्वौ आतङ्कवादिनौ अपि हतौ । एम्. एन्. राई-महोदयः गणतन्त्रोत्सवस्य (२६ जनवरी) कार्यक्रमे "युद्धसेवा"-प्रशस्तिना सम्मानितः आसीत् ।
  • ३१ जनवरी – अग्निः-५ इत्याख्यस्य अग्निशस्त्रस्य उडिसा-राज्ये स्थिते व्हिलर-द्वीपे परीक्षणं कृतम् । तच्छस्त्रं ट्रक-याने, रेल-याने च स्थित्वा अनुकूलं भवेत् उत न इति परीक्षितम् ।

सन्दर्भः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

लक्ष्मीःसामाजिकमाध्यमानिमई २७जून २३दिसम्बर १२१३७८१५ फरवरीवेदाङ्गम्संयुक्ताधिराज्यम्अप्रैल ११अगस्त १९१५ मार्चसंस्कृतविकिपीडिया१५६३फरवरी ३मार्च १८य्जडभरतःसितम्बर १२४६३जुलाई १०२१ फरवरीआस्थाननवरत्नानि१६ अक्तूबर२२८६५९कर्मयोगः (गीता)फरवरी २३जुलाई २४रवामई १३१७ दिसम्बरआर्यभटीयम्अबुबकर मुहम्मद ज़कारियानवम्बर २७२२ सितम्बरमई २०४३०१२०२९ मार्च४२३जी० स० घुरयेसितम्बर २७२५ जनवरी७६१मई ६लाट्विया६ मार्च९ दिसम्बर८१९दिसम्बर ७२९७१२९३ नवम्बरअक्तूबर ३८००गुडःदशरूपकम् (ग्रन्थः)८४३अप्रैलअप्रैल १५हरिद्राहितोपदेशःमार्च१४३६१३४४१२७१प्रमाणम्मई ११२५ नवम्बरजुलाई २६कालिदासस्य उपमाप्रसक्तिः२ मार्चरामायणम्पुनर्नवाजुलाई १५६५८पञ्चतन्त्रम्दिसम्बर २०🡆 More