१ मई: दिनाङ्क

}

१ मई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकैकविंशतितमं (१२१) दिनम् । लिप्-वर्षानुगुणम् एकशताधिकद्वाविंशततितमं (१२२) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २४४ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

१ मई इतिहासः१ मई मुख्यघटनाः१ मई जन्म१ मई मृत्युः१ मई पर्व, उत्सवाः च१ मई बाह्यानुबन्धाः१ मई

🔥 Trending searches on Wiki संस्कृतम्:

जुलाई ७आकाशगङ्गाअष्टाङ्गयोगःसागरःकालिका पुराण१७ जुलाईहिन्दुमहासागरः१६१६रिपब्लिकन् पक्षःसूर्यःऋतम्कृषिःटंजानिया१४८७मुद्राराक्षसम्अप्रैल १७इतिहासःपाणिनीयशिक्षाद्वादशज्योतिर्लिङ्गानिप्राणायामःजलम्यज्ञःसाहित्यदर्पणःअल्बेनियाभाषाविज्ञानम्१८१०अध्यापकःखलुपृथ्वीताण्ड्यब्राह्मणसमयवलयःअक्तूबर ७नैऋत्य-गारो-हिल्स्-मण्डलम्वारेसेवीर बन्दा वैरागीबट्टीपग्लियानोबेल् प्रशस्तिःवेणीसंहारम्१७ नवम्बरअक्तूबर ३य्नाटकम् (रूपकम्)मरीयमिपुत्रभरतः (नाट्यशास्त्रप्रणेता)कालिदासःयदा यदा हि धर्मस्य...अष्टाध्यायीहङ्गरीद्वन्द्वसमासःबहासा इंडोनेशिया९२३भोजपुरी सिनेमामृत्तिकाज्ञानविज्ञानयोगःनाभाग१४ मार्चसूर्यगृहस्थाश्रमःद्रौपदीबार्बर मेक्लिन्टाक्संयुक्तराज्यानिगोण्डीभाषाकुचः१८७०१४९४अपर्याप्तं तदस्माकं...संस्कृतस्य प्रयोजनम्🡆 More