१८९२

१८९२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

१९०४
रुडोल्फ् डीसेल् शासनः
रुडोल्फ् डीसेल् शासनः
जे अर् अर् टोल्केन्
१८९२
डै गरतेणलौबे
डै गरतेणलौबे
१८९२
मद्रास उच्चन्यायालय
मद्रास उच्चन्यायालय

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी डिमिट्रि इवनोव्स्कि नामकः तमाखुपर्णस्य रसं शोधयित्वा रोगकारकाणां "वैरस्"नामकानाम् अस्तित्वं दृढीकृतवान् ।
डिमिट्रि इवनोव्स्कि
१८९२ 
जीवविज्ञानी डिमिट्रि इवनोव्स्कि (१८६४-१९२०)
    अस्मिन् वर्षे रष्यादेशस्य जीवविज्ञानी डिमिट्रि इवनोव्स्कि नामकः नेदर्लाण्ड्देशीयेन बाजेरक्निक् इत्यनेन सह मिलित्वा "वैरालजि" नामकं विभागम् आरब्धवान् ।
    अस्मिन् वर्षे अलेक्साण्डर् ग्र्याण्ट् नामकः अजीर्णस्य औषधत्वेन "डैजेस्टिव् बिस्केट्" निर्मितवान् ।
    अस्मिन् वर्षे अगस्ट् वीस्मान् नामकः जीवविज्ञानी "मियोसिस्" इत्येतत् विवृत्य विकासवादस्य विवरणार्थं "जर्मप्लासम्" इति सिद्धान्तं प्रत्यपादयत् ।
    अस्मिन् वर्षे लण्डन्-नगरे प्रवृत्ते विद्वत्सम्मेलने वेदानां प्रचीनताम् अधिकृत्य बालगङ्गाधरतिलकेन समर्तितं पत्रं सर्वेषां विदेशीयानां पण्डितानां प्रशंसां प्राप्नोत् ।
    अस्मिन् वर्षे मदनमोहन मालवीयः अलहाबादस्य उन्नतन्यायालये न्यायवादिरूपेण स्थानं प्राप्तवान् ।
मदनमोहन मालवीयः
१८९२ 
पन्डित् मदनमोहन मालवीयः(१८६१-१९४६)

जन्मानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के इङ्ग्लेण्ड्-देशस्य आक्स्फर्ड्-शैरि इति प्रदेशे गणीतं, भौतविज्ञानं, वैद्यविज्ञानं, तत्त्वज्ञानं, विज्ञानसाहित्यम् इत्यादिषु बहुषु क्षेत्रेषु अत्यन्तं प्रतिभावान् जीवविज्ञानी जे. बि. एस्. हाल्डेन् जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८९२ घटनाः१८९२ अज्ञाततिथीनां घटनाः१८९२ जन्मानि१८९२ निधनानि१८९२ बाह्य-सूत्राणि१८९२ सम्बद्धाः लेखाः१८९२अधिवर्षम्ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

संहिता१६०९स्तोत्ररत्नम्मेरी १ (इंगलैंड)हनुमज्जयन्तीनैषधीयचरितम्४४४अक्षरधाम (गान्धिनगरम्)५ जूनबिहारराज्यम्संस्कृतभाषामहत्त्वम्पृथिव्याः वायुमण्डलम्१२१४२२ मार्चध्वजः१८२१जूनसंशोधनस्य प्रयोजनानियजुर्वेदःअरिस्टाटल्२७ जनवरीवायु परिवहनआइसलैंडदेहलीसुल्तानाःबाक्सामण्डलम्शकुन्तलावेदव्यासःनासिकागौतमबुद्धःकमलम्मलागारूसीभाषाउरुग्वायकच्छवनस्पतियुक्तभूमिःविपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् (योगसूत्रम्)८००१४०१मङ्गलः२१ जनवरीशाहिराज्यम्विशिष्टाद्वैतवेदान्तःभासःकवकम्ब्रह्मचर्याश्रमः४३८नाभिः३५८७५७२०१०आर्यभटःपक्षिणः२०१३पुराणलक्षणम्तिन्त्रिणीवैटिकनसंख्याःमारिषस्ब्रह्मचर्यम्इरीट्रियाविलियम ३ (इंगलैंड)अद्वैतवेदान्तःकाव्यादर्शः२२ दिसम्बरग्रामः१३९४७७५क्रैस्तमतम्कविःकुमारसम्भवम्६०५इण्डोनेशियाधारणाउत्तररामचरितम्🡆 More