१८८३

१८८३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

    अस्मिन् वर्षे एप्रिल्-मासस्य ५ दिनाङ्के "आम्लजनकं" प्रथमवारं द्रवीकृतम् ।
    अस्मिन् वर्षे मेमासस्य २४ तमे दिनाङ्के अमेरिकादेशीयः ब्रूक्लिन् दोलासेतुः सञ्चारार्थं सज्जा अभवत् ।

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्के भारतस्य मुम्बईनगरे "बाम्बे न्याचुरल् हिस्टरि सोसैटि" आरब्धम् ।

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे सुसन्ततेः संशोधकः फ्रान्सिस् गाल्टन् "उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते" यत् तस्य क्रमस्य "सन्ततिविज्ञानम्” इति नामकरणम् अकरोत् ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे जनवरिमासस्य १ दिनाङ्के जापान्देशस्य प्रधानमन्त्री इचिरो हतोयाम नामकः जन्म प्राप्नोत् ।
    अस्मिन् वर्षे जनवरिमासस्य ३ दिनाङ्के "युनैटेड् किङ्ग्डं" देशस्य प्रधानमन्त्री क्लेमेण्ट् एट्ली जन्म प्राप्नोत् ।
    अस्मिन् वर्षे मार्च्-मासस्य १९ दिनाङ्के "नोबेल्"प्रशस्त्या पुरस्कृतः ब्रिटिष्-रसायनशास्त्रज्ञः वाल्टर् हेवर्थ् नामकः जन्म प्राप्नोत् ।

एप्रिल्-जून्

    अस्मिन् वर्षे एप्रिल्-मासस्य १५ दिनाङ्के आस्ट्रेलियादेशस्य प्रधानमन्त्री स्टान्लि ब्रूस् जन्म प्राप्नोत् ।
    अस्मिन् वर्षे जून्-मासस्य २४ तमे दिनाङ्के आस्ट्रियादेशस्य भौतशास्त्रज्ञः, "नोबेल्"प्रशस्त्या पुरस्कृतः विक्टर् फ्राञ् हेस्स् नामकः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे अक्टोबर्-मासस्य २५ तमे दिनाङ्के "भारतस्य भूगर्भशास्त्रस्य पितामहः" इत्येव प्रसिद्धः भूगर्भशास्त्रज्ञः डा. डि. एन्. वाडिया जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

    अस्मिन् वर्षे फेब्रवरिमासस्य १७ दिनाङ्के भारतस्य प्रसिद्धः क्रान्तिकारी वासुदेव बलवन्त फड्के इहलोकम् अत्यजत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८८३ घटनाः१८८३ अज्ञाततिथीनां घटनाः१८८३ जन्मानि१८८३ निधनानि१८८३ बाह्य-सूत्राणि१८८३ सम्बद्धाः लेखाः१८८३ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

द्वारका१६परावर्तनम् (भौतविज्ञानम्)१३२३जुलाई ७वेरोनाअगस्त २३१४८७कार्बेट् राष्ट्रियोद्यानम्पुर्तगालीभाषादिशा पटानीविश्वामित्रःवेदाविनाशिनं नित्यं...वामनपुराणम्महाद्वीपाःसीमन्तोन्नयनसंस्कारः१२२६साहित्यदर्पणःपञ्चतन्त्रम्आफ्रिकाखण्डःदक्षिण डकोटाजरागोजास्मृति इरानीअग्रिजेंतो७९हितोपदेशःउपसर्गाःजार्ज वाशिंगटनजातीघ्वेस्‍ट वर्जिनियाव्याकरणनीलःकालिका पुराणसंस्कृतवर्णमालाजनवरी १४चम्पूरामायणम्वीर बन्दा वैरागीद्रौपदीमत्त (तालः)मीमांसादर्शनम्रमा चौधुरीवास्तुशास्त्रम्भारतस्य स्वातन्त्र्यसङ्ग्रामःमुरासाकी शिकिबु५८५नारीपतञ्जलिःश्रीहर्षःहिन्दु१८१२रजतम्पुरुषार्थःभारतीयसंस्कृतिः७ मईउज्ज्वला१६८७बोल्जानोअजः१७३२क्रिकेट्-क्रीडामार्जालः५०८🡆 More