Hal हिन्दुस्थानवैमानिकसंस्था

हिन्दुस्थानवैमानिकसंस्था (Hindustan Aeronautics Limited) एषा बेङ्गळूरुनगरे स्थिता एशियाखण्डस्य बृहती वायुयानसंस्था अस्ति । १९४० तमे वर्षे स्थापिता । भारतसर्वकारस्य रक्षणामन्त्रालयस्य उत्पादनाविभागस्य अधीने कार्यं निर्वहति । ३०, ००० अधिकाः उद्योगिनः अत्र कार्यरताः सन्ति । युद्धविमानानाम् उदग्रयानानां च निर्माणम् अत्र भवति ।

Hal हिन्दुस्थानवैमानिकसंस्था

बाह्यानुबन्धः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भोजपुरीभाषाब्रह्मसूत्राणिजार्ज १वेदाङ्गम्भोजदेवःसत्यजित् राय२७ जनवरीभूकम्पःदेवनागरीसुखदुःखे समे कृत्वा...पुणेस्कन्दपुराणम्गौतमबुद्धःइण्डो-सिथियन्स् (साम्राज्यम्)उत्तररामचरितम्बाबररक्तदुर्गम्परिवहनम्चिन्तामालविकाग्निमित्रम्१६ जनवरीअष्टाङ्गयोगःअलङ्काराःइङ्ग्लेण्ड्कथावस्तुस्मृतिकाराःवाल्मीकिःद्व्याकरणम्१८८८पुरातत्त्वशास्त्रम्नव रसाःविश्वकोशः११४३माण्डूक्योपनिषत्केप वर्डीमाक्स् म्युलर्चम्पूरामायणम्अण्टार्क्टिकाब्रह्माण्डपुराणम्फ्रेङ्क्लिन रुजवेल्ट४६९शाहजहानःबिल्वःशल्यचिकित्साध्कन्कर्ड्५ जूनसमन्वितसार्वत्रिकसमयःमृत्तिका९१३वास्को ड गामानारिकेलम्टुनिशिया१६०९व्यजनम्छन्दश्शास्त्रम्१७४५यवनदेशः११ दिसम्बरपुरुषोत्तमदास टण्डनहिन्दूधर्मःवृश्चिकराशिःक्रैस्तमतम्१०१संस्कृतसाहित्यशास्त्रम्ब्रायन जोसेफसन११११उरुग्वायपाटलीपुत्रम्२९ जुलाईतण्डुलाःदोनोस्टिया-सान सेबेस्टियन🡆 More