हनुमान्

हनूमान् श्रीरामदासत्वेन ख्यातः कपिवीरः सन् रामायणे अतीव प्रधानं पात्रं भजते । अस्य माता अञ्जनादेवी । पिता केसरिः ।

हनुमान्
हनुमान्
देवनागरी हनुमान्
हनुमान्हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

हनुमान्Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

हनुमान्
सञ्जीवनीपर्वतोद्धरणं कुर्वाणः हनूमान्

जन्म

शिवः पार्वत्याः गर्भं नाभिप्रदेशात् निष्कास्य वायुना पुत्रप्राप्त्यर्थं तपः आचरन्त्याःगौतमपुत्र्याः अञ्जनायाः हस्ते स्थपितवान् ।अञ्जना तद्गर्भं गीर्णवती । तेन कारणेन पराक्रमशालिनः हनूमतः जन्म अभवत् । शिवांशसम्भूतस्य हनूमतः आञ्जनेयः इति अपरं नाम ।

नामौचित्यम्

वायुपुत्रः बाल्यकाले फलभ्रान्त्यासूर्यं खादितुम् उत्पतनमकरोत् । तदा अनर्थः भविष्यतीति हेतोः इन्द्रः वज्रायुधेन अञ्जनेयं प्रहरति । तदा हनूप्रदेशः विकृतः सन् बालः आञ्जनेयः मरणमवाप । तदा एव सः हनूमान् इति नाम प्राप्तवान् ।

चिरञ्जीवी

पुत्रवियोगेन सन्तप्तः वायुदेवः स्वकार्यात् विमुखोऽभूत् । तदाब्रह्मदेवः आञ्जनेयस्य जीवदानं कृत्वा इतः परं येन केनापि वा आयुधेन आञ्जनेयस्य मरणं मा भवतु इति वरं दत्तवान् । तदारभ्य हनूमान् चिरञ्जीवी अभवत् ।

इत्येते सप्त चिरजीविनः । तेषु हनूमान् अपि अन्यतमः ।|

मुनिशापः

बाल्यकाले आञ्जनेयः ऋष्याश्रमं प्रविश्य तान् बहु पीडयति स्म । तदा कुपिता ऋषयः 'श्रीरामसन्दर्शनपर्यन्तम् आञ्जनेयस्य कृते स्वस्य शक्तेः ज्ञानं मा भवतु इति शापं दत्तवन्तः ।

सीतान्वेषणम्

हनूमान्सुग्रीवस्य सचिवः आसीत् |रामभक्तः हनूमान् लङ्कां प्रविश्य सीतायाः शोधं कृतवान् । लङ्काप्रवेशसमये सिंहिका, लङ्किणी इत्याद्यसुरशक्तीः जित्वा सीतां दृष्ट्वा आभरणविशेषंचूडामणिं सम्प्राप्य लङ्कादहनं कृत्वा श्रीरामस्य सकाशमागत्य शुभवार्तामब्रवीत् ।

हनुमान चालीसा

हनुमान चालीसा अर्थ है हनुमान चालीस एक हिंदू भक्ति भजन (स्तोत्र) है जो भगवान हनुमान को संबोधित है। इसे 16 वीं शताब्दी के कवि तुलसीदास ने अवधी भाषा में लिखा है और यह रामचरितमानस के अलावा उनका सबसे प्रसिद्ध ग्रंथ है। "कालिसा" शब्द "छालियों" से लिया गया है, जिसका हिंदी में मतलब चालीस है, क्योंकि हनुमान चालीसा में 40 छंद हैं (शुरुआत और अंत में दोहे को छोड़कर)। गुलशन कुमार और हरिहरन द्वारा गाए गए हनुमान चालीसा के एक प्रस्तुतीकरण को 28 मई, 2020 तक YouTube पर 1 बिलियन से अधिक बार देखा जा चुका है, जो इस उपलब्धि को हासिल करने के लिए मंच का पहला भक्ति गीत बन गया है।


Tags:

हनुमान् जन्महनुमान् नामौचित्यम्हनुमान् चिरञ्जीवीहनुमान् मुनिशापःहनुमान् सीतान्वेषणम्हनुमान् हनुमान चालीसाहनुमान्रामःरामायणम्

🔥 Trending searches on Wiki संस्कृतम्:

१६१३सूत्रम्विष्णुपुराणम्वात्स्यायनःयूनानीभाषासाहित्यदर्पणःजेफर्सन्-नगरम्ब्राह्मणःचैतन्यः महाप्रभुःविश्वस्वास्थ्यसंस्थाशर्मण्यदेशःमयि सर्वाणि कर्माणि...१५२३हेमचन्द्राचार्यःसचिन तेण्डुलकरआङ्ग्लविकिपीडिया१७१६नृपतुङ्गपर्वतःचितकारा विश्वविद्यालयनाट्यशास्त्रम् (ग्रन्थः)पेयानिवाल्मीकिःशङ्कराचार्यःक्रीडादशरथमाँझिःजाम्बियाअर्जुनविषादयोगः२७२धर्मानन्द दामोदर कोसम्बीभगत सिंहभारतम्ताकासे नदीरामायणम्अतिथिः (अयोध्याकुलस्य राजा)अलङ्कारग्रन्थाःसत्यम्बैतूलब्रह्मपुराणम्फलानिगिओन्निवेशःद्रौपदीताजमहल५६०पाण्डुरङ्ग वामन काणेथ्०४. ज्ञानकर्मसंन्यासयोगःजैमिनिःनारिकेलम्समय रैनाभारतयवनसाम्राज्यम्छ्कोमोइलाविधानचन्द्र रायअकिमेनिड्-साम्राज्यम्काव्यप्रकाशःयष्टिकन्दुकक्रीडाहाम्मुरबीपतञ्जलिस्य योगकर्मनियमाःरोमियो जूलियट् च५९९अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याश्येनःक्रिकेट्-क्रीडासेशेलशर्कराहिन्दूदेवताःअलाबामाप्🡆 More