स्वागतम्

क्रियानुसन्धानस्य अर्थः :-

विद्यालयीय कार्यप्रणाल्याः परिष्कारार्थं परिवर्तनार्थं च एषः कश्चन महत्वपूर्ण विधिः ।एतस्य अनुसारं शिक्षकः स्व शिक्षण समस्याः समाधातुं अस्य प्रयोगं कुरुते। प्रधानाचार्यः विद्यालयीय समस्याः समाधातुं वैज्ञानिकाध्ययनेन तत्र परिवर्तनं सम्पादयति। इयं च क्रियानुसन्धान प्रक्रिया, समस्या केन्द्रिता भवति। शोधकार्य प्रणाल्यां विद्यमान समस्याः समाधाय, तत्र परिवर्तनस्य आनयनं एतस्याः केवलं उद्देश्यं न, अपि तु क्रियानुसन्धानस्य माध्यमेन शिक्षायाः तादृश दैनिक समस्यानां समाधानं अध्यापकः स्व सहियोगिनां सहाय्येन प्रभाविरूपेण प्रस्तौति। एतेन शिक्षां अधिकोपयोगिनीं विधाय शैक्षिक समस्यानां समाधानं वैज्ञानिकरूपेण वस्तुनिष्ठरूपेण प्रमाणिकरूपेण च प्रस्तूयते।

क्रियानुसन्धानस्य महत्त्वं :-

शिक्षा लोकतन्त्राधारस्य सामाजिकपरिवर्तनस्य च एकं शक्तिशालि महत्त्वपूर्णं च यन्त्रं भवति।

क्रियानुसन्धानस्य विकासः :-

अस्य शुभारम्भः अमेरिका देशे अमवत्। द्वितीय विश्वयुद्धसमये सर्वप्रथमं "क्रियानुसन्धानम्" इति शब्दस्य प्रयोगः कोलियर् महोदयेन कृतः।

विकिपीडियायां परिभ्रमणम्

संस्कृतविकिपीडियायां परिभ्रमणार्थं मुखपृष्ठे गच्छतु, एकं विषयं चिनोतु यः भवते रोचते, तदनन्तरम् अन्वेषणम् आरभताम् । प्रत्येकेन पुटेन सह एका अन्वेषणमञ्जूषा अपि दृश्यते ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

ए पि जे अब्दुल् कलाम्भारतीयदार्शनिकाःशिल्पविद्याविद्युदणुःजून १२शर्मण्यदेशः५२८राशिविज्ञानम्५०८कालमानानि१३२६विकिःहरियाणा२४ दिसम्बरजार्जिया (देशः)विश्वभारती-विश्वविद्यालयःहर्बर्ट् स्पेन्सर्वैशेषिकदर्शनम्बोलोन्यावरदक्षिणा१४८७क्रीडायमुनानदीव्यवसायःसुकरातदण्डीचलच्चित्रम्एक्वाडोरसमाजशास्त्रम्चम्पूरामायणम्४३९सुभाषितरत्नभाण्डागारम्मानसिक-उद्वेगः१६१६वीर बन्दा वैरागीहनुमान् चालीसान्‍यू यॉर्क्४४५च्समयवलयःओल्बियाबैठा बैलपारसनाथःदेवनागरी१००मम्मटःविदुरःद्विचक्रिकाअक्तूबर २३२४ जुलाईसुन्दरलाल बहुगुणा१८०३सूर्य दूरदर्शनकर्मण्येवाधिकारस्ते...दश अवताराः१६९३प्रत्याहारःस्मृति इरानीमध्यमा2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चउनउनहेक्जियम🡆 More