सोमवासरः

सोमवासरः सप्ताहस्य एकं दिनं भवति । रविवासरात् अनन्तरं मङ्गलवासरात् पूर्वं सोमवासरः तिष्ठति । अस्य इन्दुवासरः अपि नामान्तरम् अस्ति । सोमः इन्दुः च चन्द्रस्य पर्यायपदे भवतः । अयं चन्द्रस्य नाम्नि विद्यमानः वासरः । सप्ताहः कस्मात् वासरात् आरप्स्यते इति वक्तुं सुकरं न भवति वीजवृक्षन्यायः इव । सामान्यतः लोकव्यवहारे कर्यारम्भस्य दिनं सोमवासरः भवति । सोमवासरः शिवपूजार्थं प्रसस्तं दिनम् इति शास्त्राधारः ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

क्रीडामुण्डकोपनिषत्सिन्धुलिपिःमहाराणा प्रतापसुबन्धुः१६ अप्रैलदाडिमफलम्छन्दांसि७८५रामानुजाचार्यःवैखरीअरबीभाषाआयुर्वेदःगौतमःअध्यापकःकदलीबिल्वःसामाजिकमाध्यमानिकर्मयोगः (गीता)चन्द्रशेखर कम्बारपर्याभाषान्यायदर्शनम्धातुविमर्शः५२८नव रसाःजैनधर्मः१५ जुलाईगुनामण्डलम्पाकिस्थानम्रामकथाऋग्वेदःबर्लिनआवर्तसारणीजलियावाला बागधारणामार्जालःकाव्यम्सहाराअक्तूबर २६उत्तरकन्नडमण्डलम्बीकानेर११७५दमण दीव चरंजीतसिंहजीकथं भीष्ममहं सङ्ख्ये...१२११वेदव्यासःउद्योगपर्व१८९आस्ट्रेलियानैषधीयचरितम्तमुवाच हृषीकेशः...काव्यालङ्कारयोः क्रमिकविकासःऋषिःपञ्चमी१३५४राजा राममोहन रायटोङ्कमण्डलम्तैवानआइसलैंडपी टी उषाइतिहासःधमार्कल्पशास्त्रस्य इतिहासः१५९८१०६९संस्काराःविकिमीडिया🡆 More