सुवर्णमन्दिरम्

सिक्खसम्प्रदायस्य प्रमुखधर्मकेन्द्रम् । स्वर्णमन्दिरं सर्वेषां जनानां, सर्वेषां वर्गानां, सर्वेषां विश्वासानां च कृते मुक्तं पूजागृहम् अस्ति । अस्य चतुर्द्वारयोजना, कुण्डस्य परितः प्रदक्षिमार्गः च अस्ति । गुरुद्वारस्य चत्वारि प्रवेशद्वाराः सिक्ख-धर्मस्य समानतायाः विश्वासस्य, सर्वेषां जनानां स्वपवित्रस्थाने स्वागतं भवति इति सिक्ख-मतस्य च प्रतीकं भवति । अयं परिसरः अभयारण्यस्य, कुण्डस्य च परितः भवनानां सङ्ग्रहः अस्ति । तेषु एकं सिक्खधर्मस्य धार्मिकाधिकारस्य मुख्यकेन्द्रं अकाल तख्त इति । अतिरिक्तभवनेषु घड़ीगोपुरं, गुरद्वारासमितेः कार्यालयानि, संग्रहालयः, लङ्गरः च – निःशुल्कं सिक्खसमुदायेन चालितं पाकशाला च अस्ति यत् सर्वेभ्यः आगन्तुकेभ्यः भेदभावं विना शाकाहारीभोजनं प्रदाति। प्रतिदिनं १५०,००० तः अधिकाः जनाः पूजार्थं पवित्रं तीर्थं गच्छन्ति । गुरद्वारासङ्कुलं यूनेस्को-विश्वधरोहरस्थलरूपेण नामाङ्कितं, तस्य आवेदनं यूनेस्को-संस्थायाः अस्थायीसूचौ लम्बितम् अस्ति ।

सन्दर्भः

सम्बद्धाः लेखाः

Tags:

सिखमतम्

🔥 Trending searches on Wiki संस्कृतम्:

प्रथमैकादशीमानसिक-उद्वेगःभारतसावित्रीशिवराज सिंह चौहानपीसाऋतम्अभयं सत्त्वसंशुद्धिः...आत्मसंयमयोगःभारतीयप्रौद्यौगिकसंस्थानम्इन्डियानापोलिस्१४७४वेदभाष्यकाराःअसौ मया हतः शत्रुः...कृष्ण वर्णःमहाद्वीपाःफरवरीमनमोहन सिंहसर्षपःबाबरएल-साल्वाडोरवेल्लेत्रीमुख्यपृष्ठम्कोशातकी५२ शक्तिपीठानिकेनडाभौतिकशास्त्रम्१४ मार्च१८१०युद्धपुरस्काराःअक्तूबर ३हितोपदेशःसिल्भरउज्ज्वला१६आश्रमव्यवस्थामतङ्गमुनिःऋषिभिर्बहुधा गीतं...१००नक्षत्रम्कावेरीनदीगोदावरीनदी१७४३राजेन्द्र सिंहभोजपुरी सिनेमा४२८लावाप्राणःजार्ज वाशिंगटनउल्लेखालङ्कारःमेघदूतम्सूर्य दूरदर्शनवज्रम्यो मामजमनादिं च...चिलिशाहु२६ मार्चस्कान्दिच्ची२१ जूनउद्भटःकार्पण्यदोषोपहतस्वभावः...हिन्द-आर्यभाषासु अकार-विलोपनम्अर्थशास्त्रम् (शास्त्रम्)समयवलयःदेवनागरी लेखनार्थॆ किं कर्त्तव्यम्१८२८आनन्दवर्धनःहङ्गरीरघुवंशम्कोरियालिभाषा🡆 More