समन्वितसार्वत्रिकसमयः

समन्वितसार्वत्रिकसमयः (UTC) इत्येतत् प्रमुखं समयमानकं येन हि संसारे घटिकाः समयकथनं च नियम्यन्ते। इदं हि ग्रीनविच्-माध्य-समयस्य (GMT) अनुवर्तिमानकेषु अन्यतमः वर्तते। प्रायेण UTC इत्युक्ते GMT इत्यस्य एव अर्थो गृह्यते। परन्तु साम्प्रतं वैज्ञानिकसमुदायेन GMT इत्येतत् परिशुद्धतया न परिभाषितमस्ति।

पृष्ठभूमिः

UTC इत्येतत् आधिकारिकरूपेण १९६३ तमे ख्रिष्टाब्दे इन्टर्नेश्नल्-रेडियो-कन्सल्टेटिव्-कमिटि-द्वारा निरूपितम् आसीत्। एतच्च अनुशंसा-३७४ इत्यस्यां निरूपितम् आसीत्। पूर्वे च बहुभिः राष्ट्रियसमयप्रयोगशालाभिः एतस्य समारम्भः कृतः आसीत्। एतस्य बहुवारं समञ्जनम् अपि कृतम्। १९७२ तमे च ख्रिष्टाब्दे लीप्-सेकण्ड् इति प्रणालीं स्वीकृत्य भविष्यतां समञ्जनानां सरलीकरणं कृतम्।

क्रियाविधिः

UTC इति प्रणाल्यां समयस्तु दिनेषु, होरेषु, कलासु (minutes), विकलासु (seconds) च विभाजितः अस्ति। दिनाश्च ग्रेगोरियन्-कालगणनया अभिज्ञाताः भवन्ति। प्रत्येके दिने २४ होराः भवन्ति प्रत्येके च होरे ६० कलाः भवन्ति। कलायां विकलानां सङ्ख्या सामान्यतः ६० भवति, परन्तु एषा कदाचित् ६१ वा ५९ वाऽपि भवितुं शक्नोति अतः UTC इति समय-मानके विकला तथा च लघुतराणि मात्रकानि स्थिरावधिकानि भवन्ति परन्तु कला तथा च दीर्घतराणि मात्रकानि (होरः, दिनः, सप्ताहः चेत्यादीनि) परिवर्तनीयावधिकानि भवन्ति।

सन्दर्भाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

राष्ट्रियमुक्तविद्यालयसंस्था (NIOS)राजनीतिःप्लुटोनियमशब्दःहरिद्रासत्ययुगम्कराचीअम्बिकादत्तव्यासःएम् एन् श्रीनिवासप्रकरणग्रन्थाः१५१७शवःआइसलैंडताकासे नदी१२१८त्वमेव माता च पिता त्वमेव इति५३८१८८७प्रकाशाणुयोत्स्यमानानवेक्षेऽहं...रामायणम्यष्टिकन्दुकक्रीडापतञ्जलिःए आर् रहमान्बाणभट्टःअक्षरम्भारतस्य नृत्यकलाःब्राह्मीलिपिःजुलाईऋग्वेदःहर्षचरितम्कालिदासः५९९केरलीयसंस्कृतसाहित्यचरित्रम्पार्श्वनाथःभारतस्यअलाबामारत्नावलीभारतस्य संविधानम्अन्तोन् वान् ल्यूवेन् वोक्लोकसभाविधानचन्द्र रायवेदान्तदेशिकः१४१०उद्भटःहाम्मुरबीतत्पुरुषसमासःध्वन्यालोकःमयि सर्वाणि कर्माणि...अथ योगानुशासनम् (योगसूत्रम्)ओसामा बिन् लाडेन्इण्डोग्रीक्-साम्राज्यम्बृहत्संहिताब्राह्मणःधर्मानन्द दामोदर कोसम्बीप्राकृतिकी आपद्ओडिशीलातिनीभाषाMain pageआलङ्कारिकाःपेलेजावाभगवद्गीता१०१९६६वाद्ययन्त्राणिरामानुजाचार्यःस्कन्दपुराणम्दानम्🡆 More