सप्ताहः

सप्तवासरानां समूहः सप्ताहः इति कथ्यते । सप्ताहे प्रत्येकं वासरस्य किञ्चित् नाम भवति । तेषां नामानि क्रमशः अधः दत्तानि । सप्ताहे कः वासरः प्रथमः कुतः सप्तास्य आरम्भः इति वक्तुं सुकरं नास्ति । किन्तु व्यावहारिकानुकूलार्थं भानुवासरतः गणना भवति ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

सिल्भरटी एस् एलियटसुश्रुतःतरुमानगरम्द्रौपदीपरित्राणाय साधूनां...वक्रोक्तिसम्प्रदायःब्रह्मार्पणं ब्रह्म हविः...७ जनवरीअक्तूबर २३गुरुत्वाकर्षणशक्तिःआस्ट्रेलियाबेङ्गळूरुरूसीभाषा१८७६अमृत-बिन्दूपनिषत्६ अक्तूबर१४९२उनउनहेक्जियमसूर्यकान्तितैलम्सिडनीनाट्यशास्त्रम् (ग्रन्थः)राजयोगःवेदानां सामवेदोऽस्मि...स्कान्दिच्चीराबर्ट २भारतीयदार्शनिकाःभरतः (नाट्यशास्त्रप्रणेता)विल्ञुःमहाद्वीपाःगेर्हार्ड श्रोडरविश्वामित्रःलातूरआङ्ग्लविकिपीडियाकुन्तकः१८७०जेनोवाअक्तूबर ३वावाभारतसावित्री२४ जुलाईउर्वारुकम्नव रसाःहिन्दुमाधवीदूरदर्शनम्मुरासाकी शिकिबु२२ जूनजलम्कालीवियतनामीभाषाबर्गमप्रमाणम्हन्क्युदस्ताक्षीरपथ-आकाशगङ्गावनस्पतिविज्ञानम्कावेरीनदीश्रीहर्षःदशरूपकम्आनन्दवर्धनःअगस्त १७अश्वत्थामानैऋत्य-गारो-हिल्स्-मण्डलम्त्🡆 More