शुक्रवासरः

सप्ताहे षष्टः वासरः शुक्रवासरः भवति । गुरुशनिवासरयोः मध्यदेने अयं वासरः भवति । शुक्रग्रहस्य नाम्नि एषः वासरः भवति । राक्षासानाम् आचार्यः शुक्रः तस्य नाम अपि अत्र युज्यते । देवीनां दर्शनं पूजनार्थं च अयं वासरः प्रशस्तः इति हैन्दवानां भावः । भार्गववासरः इत्यपि अस्य नाम अस्ति ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मीमांसापापुआ नवगिनीजातीकुवैत९०८रवीन्द्रनाथठाकुरःमहम्मद् हनीफ् खान् शास्त्रीअरिस्टाटल्किर्गिजस्थानम्२७ जनवरीअलङ्काराःवृश्चिकराशिःस्टीव जाब्सवर्णाश्रमव्यवस्थाइतिहासः९९सङ्गीतम्बिल्वः१६४८देशाःकृषिःआयुर्वेदः४६९रिचार्ड इ टेलरकदलीफलम्शुक्रवासरःमाधवीभारतेश्वरः पृथ्वीराजःइगोर वाइ टाम१ जनवरीभगत सिंह२४ अप्रैल२८ अप्रैलब्रायन जोसेफसनअन्तर्जालम्मृत्तिका१७३३पोलोनियमवेदव्यासःक्षेमधन्वासितम्बरमैत्रेयीसंस्कृतकवयःमध्यप्रदेशराज्यम्भारतीयदर्शनशास्त्रम्वैदिकसंस्कृतम्बाङ्गलादेशःनडियादकालिदासस्य उपमाप्रसक्तिःवात्स्यायनःतण्डुलाःमत्स्यःवाशिमअप्रैलफ्लोरिडाएडवार्ड् वी एप्पलटन्१८ अप्रैलसितम्बर ७शवःभारतस्य चत्वारि पुण्यधामानिजापानी भाषाबाबर१०१३५८कुरआन्द्राक्षाफलम्पी टी उषा१ अक्तूबरबिहारराज्यम्🡆 More