शुक्रः

शुक्रः(Venus) सूर्यात् द्वितीयः समीपे स्थितः ग्रहः अस्ति । सः २२४.७ दिनेषु सूर्यस्य प्ररिक्रमणं करोति । ४.६ गोचरप्रमाणात् एषः रात्रौ गगने अत्यन्तं प्रकाशमानेषु कायेषु चन्द्रस्य अनन्तरं तिष्ठति । तस्मात् एव शुक्रः ’प्रातःकालीननक्षत्रं’, ’सायङ्कालीननक्षत्रं’ चेति प्रख्यातः अस्ति। शुक्रस्य गात्रं, गुरुत्वाकर्षणम् इत्यादीनि अनेकानि लक्षणानि पृथिव्या: इव वर्तन्ते । तस्मात् एव शुक्रः पृथिव्याः भ्रातृग्रहः इति प्रसिद्धः। शुक्रः सूर्यप्रकाशं प्रतिफलद्भि: मेघै: आवृतः वर्तते । ग्रहेषु शुक्रस्य वायुमण्डलभारः सर्वोच्चः वर्तते। तस्य वायुमण्डलम्।वायुमण्डलं प्रुमुखतः अङ्गाराम्लेन पूरितम् अस्ति । अतः एव तत्र जीवजन्तवः न सन्ति । पूरातनकाले शुक्रः पृथ्वी इव सागरैः पूर्णः वर्तते स्म । परन्तु अत्यधिकस्य तापमानस्य कारणतः एवम् अभवत् इति विदुषाम् अभिप्रायः । शुक्रस्य वायुमण्डलभार: पृथिव्याः वायुभारस्य अपेक्षया द्विनवतिवारम् अधिकं वर्तते । सायङ्काले दृश्यते इति कारणेन शुक्रः इति नाम । शुक्रस्यैव रजतमिति नामान्तरं भवति। अस्य प्रकाशस्य प्रखरतां दृष्ट्वा रजतमिति लोके व्यवहारः।

शुक्र:
♀
शुक्रः
उपनाम
अपरं नाम {{{अपरं नाम}}}
विशेषणम्
कक्षीयलक्षणानि
सूर्योच्यम् १०८,९४२,१०९ कि.मी
अपसौरिका १०७,४७६,२५९ कि.मी
अर्धमुख्य अक्ष {{{अर्धमुख्य अक्ष}}}
विकेन्द्रता ०.००६८५६
परिक्रमणकालः २२४.७०० ६९ दिनानि
परिक्रमणगतिः ३५.०२ कि.मी/से
उपग्रहः नास्ति
भौतिक लक्षणानि
मध्यत्रिज्यः {{{मध्यत्रिज्यः}}}
ध्रुवीयत्रिज्या {{{ध्रुवीयत्रिज्या}}}
सपाटता
परिधिः
आयतनम् ९.३८×१०११ km³
द्राव्यमानम् ४.८६८५×१०२४ किलो ग्राम्
मध्यमघनित्वम् ५.२०४ g/cm³
गुरुत्वाकर्षणम् ८.८७ m/s²
पलायनगतिः १०.४६ कि.मी/से
प्रदक्षिणकालः -२४३.०१८५ दिनम्
प्रदक्षिणगतिः ६.५२ km/h
तापमानम् ७३५ K
वायुमण्डलम्
दबः ९३ kPa
वयुसंघटनम् {{{वयुसंघटनम्}}}

रजतस्य प्रकाशः

आकाशे विद्यमानानाम् अन्यनक्षत्राणाम् अपेक्षया अयम् अधिकः प्रकाशमानः भवति। सूर्यचन्द्रयोः अनन्तरं शुक्रः एव अधिकप्रकाशवान् भवति। अतिकान्तियुक्तनां नक्षत्राणाम् अपेक्षया ५० गुणितम् अधिकं कान्तिमान् भवति। सूर्योदये, सूर्यास्तमानसमये सूर्यसहिते दिगन्ते एनं ग्रहं नेत्राभ्यां द्रष्टुं शक्यते। चन्द्ररहितेषु रात्रिषु शुक्रस्य प्रकाशेन भूमेः वस्तूनि छायासहितानि भवन्ति। नेत्राभ्यां शुक्रस्य प्रकाशस्य वृद्धिक्षययोः विषये ज्ञातुं न शक्यते। भूमेः अपेक्षया यदा शुक्रः विशिष्टदूरे भवति तदैव अस्य ग्रहस्य पूर्णिमायाः इव बिम्बः दृश्यते। आकाशे अस्य ग्रहस्य बिम्बः अतीव समीपे यदा भवति तदा ६० क्षणव्यासपरिमितं भवति। विशेषदूरे यदा भवति तदा ९ क्षणव्यासपरिमितं भवति। अयं ग्रहः भूमेः अतीव समीपे यदा भवति तदा अन्तरं भवति २५,७००,००० मैल्परिमितम् । अतीव दूरे यदा भवति तदा अन्तरं भवति १६०,१००,००० मैल्परिमितम् ।

गात्रं गतिश्च

गात्रे भूशुक्रयोः विशेषतया सादृश्यमस्ति। भूमेः व्यासः ७९१८ मैल्परिमितः भवति। अस्य तु ७५७५ मैल्परिमितः। अयं ग्रहः गोलाकारकः अस्ति। अस्य भारः भूमेः ४\५ भागः भवेदिति ऊहा। शुक्रग्रहस्य पथः शुद्धवृत्ताकारकः अस्ति। प्रायः ६७,२००,००० मैल्परिमितदूरात् अयं सूर्यं परिक्रमति। चन्द्रस्य अनन्तरम् अस्मभ्यम् अयमेव समीपवर्ती भवति। स्वपथे सूर्यंस्य परिक्रमणार्थं शुक्रेण २२४.७ दिनानि स्वीक्रियन्ते। अस्य ग्रहस्य कीदृशी अक्षगतिः? कियान् वेगः? इत्यादिषु विषयेषु विज्ञानिनाम् ऐक्यमत्यं नास्ति। अस्य शरीरस्य चिह्नानाम् आधारेण अक्षगतिः एवम् इति ज्ञातुं यत्नं कृतवन्तः। अस्य गोलात् बहिः आकाशसदृशवातावरणं विद्यते। तेन कारणेन विश्वसितानि चिह्नस्थानानि स्थिराणि उत अस्थिराणि इति निर्णयः कष्टसाध्यः। केन्सीनि नामकः विज्ञानी शुक्रग्रहस्य उपरि विद्यमानं किञ्चन श्वेतबिन्दुं (चिह्नम्) अभिज्ञाय, एतत् २४ होराकाले सकृत् सूर्यं परितः परिक्रमणं करोति इति असूचयत् । आत्मनः परिभ्रमणं २३घन्टा ५६ निमेषाणां कालावधौ भवति इति सूचितम् । यदि एतत् सत्यं भवेत् तर्हि भूमिः इव अस्याऽपि अक्षगतिः अस्तीति भाति।

शुक्रः 
शुक्रग्रहः १०८ मिलियन्-किलोमीटर्-परिमितात् दूरात् २२४.६५ दिनेषु सूर्यं परिभ्रमति

बाह्यानुबन्धाः

Cartographic resources

Tags:

शुक्रः रजतस्य प्रकाशःशुक्रः गात्रं गतिश्चशुक्रः बाह्यानुबन्धाःशुक्रःचन्द्रःवायुमण्डलम्सूर्यः

🔥 Trending searches on Wiki संस्कृतम्:

केनडाक्लोरिन७ नवम्बरजनवरी ७११४१अक्तूबर ३१जुलाई ७१७४५यास्कःमई २६५९०२५ जनवरी२७ मार्चजून २अनुशासनम्१३ नवम्बरअक्तूबरऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)१९६जून २५५५३८५८१९ मार्च१६८२उपनिषद्न्यायदर्शनम्१३१३संस्कृतम्लातूर१२१०नैषधीयचरितम्बलूचिस्थानप्रदेशः, पाकिस्थानम्3.33 प्रातिभाद्वा सर्वम्नक्षत्रम्राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषत्१८२६किरातार्जुनीयम्१३ जूनय्जून २२१५२५१८ अक्तूबर११८५रवाजून १५नवम्बर १८१० फरवरीचाणक्यःदिसम्बर १मई २१७१४अक्तूबर २२१३रूसीभाषा६५५७२७१२६५१३३७देहलीसितम्बर २६नवम्बर २३दिसम्बर २९अप्रैल २५१२. भक्तियोगःफरवरी २विद्यालक्ष्मीः१५९५११२४जनवरी ६संस्कृतविकिपीडियाजनवरी २१भारतस्य इतिहासः१० अक्तूबर🡆 More