शान्ता

शान्ता दशरथस्य पुत्री। रामादीनाम् अग्रजा। दशरथस्य मित्रम् अङ्गाधिपः रोमपादः। रोमपादस्य अपत्यं न आसीत्। अतः मित्रस्य दुःखनिवारणाय दशरथः स्वपुत्रीं शान्तां रोमपादाय दत्तकरूपेण दत्तवान् आसीत्। अग्रे तस्याः विवाहः ऋष्यशृङ्गेन सह अभवत्। ऋष्यशृङ्गः कश्चन महान् तपस्वी । अग्रे यदा दशरथः पुत्रकामेष्ठियागं कृतवान् तदा ऋष्यशृङ्गस्य एव पौरोहित्यम् आसीत्। इदानीन्तनकर्णाटकस्य चिक्कमगळूरुमण्डलस्य शृङ्गेरीसमीपे तस्य आश्रमः आसीत् ।

Tags:

ऋष्यशृङ्गःकर्णाटकचिक्कमगळूरुमण्डलम्दशरथःशृङ्गेरी

🔥 Trending searches on Wiki संस्कृतम्:

२२ अप्रैलपियासेञ्जाजून १८अलङ्कारसम्प्रदायःअभिजित् नक्षत्रम्मान्टगोमेरीब्राह्मीलिपिः१८२श्रौतसूत्रम्एक्वाडोरमीमांसादर्शनम्धृतराष्ट्रःसाक्षरताअगस्त १७टिवोलीसेशेलअन्तर्जालम्उद्यमशीलतामत्स्यपुराणम्कफःअनुबन्धचतुष्टयम्पतञ्जलिस्य योगकर्मनियमाःवेरोना६४२खगोलशास्त्रीयशब्दावलिःआस्ट्रेलिया१३२३उपसर्गाःसूर्यअरावलीयदा यदा हि धर्मस्य...आलिवर क्रामवेल७९ए पि जे अब्दुल् कलाम्तक्रम्नाहं वेदैर्न तपसा...कर्मण्येवाधिकारस्ते...सूर्यमण्डलम्लेतुवाभाषाअल्बेनियाषष्ठीएस्पेरान्तोनक्षत्रम्क्रिस्टियन हुगेन्सपञ्चसूनादोषपरिहारःहंसःप्रजातन्त्रम्दशरूपकम्अफगानिस्थानम्गजशास्त्रम्पारसनाथः१८१०दर्शनानिउपनिषद्दण्डी१७१७पीसा१५८५विल्ञुःचम्पादेशः१५५४व्लाडिमिर लेनिनक्षेमेन्द्रःहिन्दुस्थानिशास्त्रीयसङ्गीतम्🡆 More